SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [११], मूलं [४३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४३०] दीप अनुक्रम [५२२] XXXX लावद्धदीपान् 'उचणदीवेत्ति उत्कश्चनदीपान ऊर्ध्वदण्डवतः 'एवं चेव तिन्निविसि रूप्यसुवर्णसुवर्णरूप्यभेदात् । M'पंजरदीवेत्ति अभ्रपटलादिपञ्जरयुक्तान् 'धासगाईति आदर्शकाकारान् 'तलियाओत्ति पात्रीविशेषान् 'कविचियाओ'त्ति कलाचिकाः 'अवएडए'त्ति तापिकाहस्तकान् 'अवयकाओ'त्ति अवपाक्यास्तापिका इति संभाव्यते 'भिसि याओ'त्ति आसनविशेषान् 'पडिसेजाओ'त्ति उत्तरशय्याः हंसासनादीनि हंसाद्याकारोपलक्षितानि उन्नताथाकारोपलMक्षितानि च शब्दतोऽवगन्तव्यानि, 'जहा रायप्पसेणइजे' इत्यनेन यत्सूचितं तदिदम्-'अट्ठ कुटुसमुग्गे एवं पत्त चोयतगरएलहरियालहिंगुलयमणोसिलअंजणसमुग्गे'त्ति, 'जहा उववाइए'इत्यनेन यत्सूचितं तदिहैव देवानजन्दाव्यतिकरेऽस्तीति तत एव दृश्य, 'करोडियाधारीओ'त्ति स्थगिकाधारिणीः 'अट्ट अंगमहियाओ अट्ट ओमदियाओ'त्ति इहाङ्गमर्दिकानामुन्मर्दिकानां चाल्पबहुमर्दनकृतो विशेषः 'पसाहियाओ'त्ति मण्डनकारिणीः 'वन्नगपेसी ओ'ति चन्दनपेषणकारिका हरितालादिपेषिका वा 'चुन्नगपेसीओ'ति इह चूर्णः-ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा 'दवकारीओ'त्ति परिहासकारिणीः 'उवस्थाणियाओ'त्ति या आस्थानगतानां समीपे वर्तन्ते 'नाडइजाओ'त्ति नाट कसम्बन्धिनीः 'कुटुंबिणीओ'त्ति पदातिरूपाः 'महाणसिणीओ'त्ति रसवतीकारिकाः शेषपदानि रूढिगम्यानि । | तेणं कालेणं २ विमलस्स अरहओ पओप्पए धम्मघोसे नाम अणगारे जाइसंपन्ने वन्नओ जहा केसिसा मिस्स जाव पंचहिं अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुर्षि चरमाणे गामाणुगामं दृतिजमाणे जेणेव हत्थिणागपुरे नगरे जेणेव सहसंबवणे उजाणे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हति २ संज महाबलकुमार-कथा ~537~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy