________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८७]]
दीप अनुक्रम [३५९]
व्याख्या- हलम्भूए समयाणुभावेण य णं खरफरुसधूलिमइला दुबिसहा चाउला भयंकरा वाया संवट्टगा य वाइंति, इह शतके प्रज्ञप्तिःअभिक्खं धूमाईति य दिसा समंता रस्सलारेणुकलुसतमपडलनिरालोगा समथलुक्खयाए यणं अहियं चंदा|
उद्देशः ७ अभयदेवी- सीयं मोच्छति अहियं मरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा सारमेहा खट्टमेहा
दुष्पमदुष्पया वृत्तिः
|मारका सू अग्गिमेहा विजुमेहा विसमेहा असणिमेहा अप्पणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्न
२८७ ॥३०५॥
पाणियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिर्हिति।जेणं भारहे वासे गामागरनगरखेडकब्बडम-5 डंपदोणमुह पट्टणासमागयंजणवयं चउप्पयगवेलगए खहयरे य पक्खिसंघे गामारन्नपयारनिरए तसे य पाणे बहुप्पगारे रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितोसहिपचालंकुरमादीए यतणवणस्सइकाइए विद्धंसेहिति पचयगिरिडोंगरउच्छलभट्टिमादीए वेयहगिरिवज्जे विरावेहिंति सलिलबिलगदुग्गविसमं निण्णुन्नयाई च गंगासिंधुवजाई समीकरेहिति॥ तीसे णं भंते समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति, गोयमा! भूमी भविस्सति इंगालम्भूया मुम्मुरभूपा छारियभूया तत्तकबेल्लपभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबगुला पणगबहुला चलणिबहुला यहूणं धरणिगोयराणं सत्ताणं दोनिकमा य भविस्सति ॥ (सूत्रं२८७)
॥३०५॥ 'जंबुद्दीवे ण'मित्यादि, 'उत्तमकट्टपत्ताए'त्ति परमकाष्ठाप्राप्तायाम् , उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्राघायां वा, आगारभावपडोयारे'त्ति आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणम् आकारभावप्रत्यवतारः 'हाहाभूए'त्ति हाहाइत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः स हाहाभूतः "भंभाभूए'त्ति
RSANSAREKASKORK
दुषम-सुषम: आरकस्य वर्णनं
~52