SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२८] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२८] गाथा कर कुलाधारं कुलपायवं कुलविवडणकर सुकुमालपाणिपायं अहीण [पडि] पुनपचिंदियसरीरं जाव ससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि । सेवि य णं दारए उम्मुफ्यालभावे विनायपरिणयमिसे जोषणगमणुप्पत्ते सूरे चीरे विकते वित्थिन्नविउलबलबाहणे रज्जवई राया भविस्सह, |तं उराले णं तुमे जाव सुमिणे विढे आरोग्गतुवि जाव मंगल्लकारए णं तुमे देवी! सुविणे दिवेत्तिकड | पभावर्ति देवि ताहि इहाहिं जाव वग्गूहिं दोचंपि तचंपि अणुवूहति । तए णं सा पभावती देवी बलस्स रनों अंतियं एयमढं सोचा निसम्म हडतुट्ठ. करयल जाव एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुपिया! अवितहमेयं देवाणुप्पिया ! असंदिद्धमेयं दे. इच्छियमेयं देवाणुप्पिया! पडिच्छियमेयं देवाणु ४ प्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया! से जहेयं तुज्झे बदहत्सिकह तं सुविणं सम्म पडिच्छद पडि|च्छित्ता पलेर्ण रन्ना अन्भणुखाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अम्भुढेह अम्भु सा अतुरियमचवल जाव गतीए जेणेव सए सयणिजे तेणेव उवागच्छद तेणेव उवागच्छित्ता सयणिज्जसि निसीयति निसीइत्ता एवं ययासी-मा मे से उत्समे पहाणे मंगल्ले सुविणे अनेहिं पावसुमिणेहिं पडिहम्मिस्स-| है इत्सिकद्दु देवगुरुजणसंवद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी२ विहरति । तए णं से पले राया कोडंबियपुरिसे सद्दावेद सहावेत्ता एवं बयासी-खिप्पामेव भो देवाणु-12 पिया ! अन सविसेसं बाहिरियं उबट्ठाणसालं गंधोदयसित्तसुझ्यसंमजिओवलितं सुगंधवरपंचवन्नपुष्फो दीप अनुक्रम [५१८-५२०] wwwrajastaramorg महाबलकुमार-कथा ~515
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy