SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] [भाग-९] “भगवती" - अंगसूत्र- ५ [ मूलं + वृत्तिः] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२८ ] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥५३६ ।। पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं मियमहुरमं| जुलाहिं गिराहिं संलयमाणी संलवमाणी पडिबोहेति पडिवोहेत्ता बलेणं रन्ना अम्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्तंसि भद्दासणंसि णिसीयति णिसीयित्ता आसत्था बीसत्धा सुहासणवरगधा बलं रा ताहिं इट्ठाहिं कंताहिं जाव संलवमाणी २ एवं वयासी एवं खलु अहं देवाणुपिया ! अब तंसि तारिसगंसि सयणिज्जंसि सालिंगण० तं चैव जाव नियगवयणमइवयंतं सीहं सुविणे पासित्ता णं पडिबुद्धा, तणं देवाणुप्पिया ! एयरस ओरालस्स जाव महासुविणस्स के मन्ने कलाणे फलवितिविसेसे भविस्सह १, तए णं से | बले राया पभावईए देवीए अंतियं एयमहं सोचा निसम्म हट्टतुट्ठ जाव हयहियये धाराहयनीवसुरभिकुसुमचंचुमाल इयतणुयऊस चियरोमकुबे तं सुषिणं ओगिण्हह ओगिरिहत्ता ईहं पविस्सह ईहं पविसित्ता अप्पणो साभाविएणं मइपुषएणं बुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ तस्स० २ सा पभावई देविं ताहिं हाहिं कंताहिं जाव मंगल्लाहिं मियमहुरसस्सि० संलवमाणे २ एवं बयासी-ओराले णं तुमे देवी ! सुविणे दिट्ठे कल्लाणे णं तुमे जाव सस्सिरीए णं तुमे देवी! सुविणे दिट्ठे आरोगतुट्टिदीहा उकल्ला मंगल कारए णं तुमे देवी! सुविणे दिट्ठे अस्थलाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए । पुत्तलाभो देवाणुप्पिए ! 2 रज्जलाभो देवाणुप्पिए । एवं खलु तुमं देवाणुप्पिए । णवण्हं मासाणं बहुपदपुत्राणं भट्टमाण राईदियाणं | विज्ञताणं अहं कुलकेडं कुलदीवं कुलपदयं कुलवडेंसयं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजस ||५३६ ॥ Education Internation महाबलकुमार कथा For Penal Use Only ~514~ ११ शतके ११ उद्देशः महाबलग जम्मादि सू ४२८
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy