SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ४२४] दीप अनुक्रम [५१४] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या | देवानामथायुर्यद्येनान्यस्मिन् भवे निर्वर्त्तितं तथा पाठयन्ति स यथाऽऽयुष्कालः ॥ २ ॥ ] 'मरणकाले'त्ति मरणेन कि प्रज्ञप्तिः अद्धा - शिष्टः कालः मरणकाल :- अद्धाकालः एव, मरणमेव वा कालो मरणस्य कालपर्यायत्वान्मरणकाल:, 'अद्वाकाले त्ति अभयदेवी| समयादयो विशेषास्तद्रूपः कालोऽद्धाकालः- चन्द्रसूर्यादिक्रिया विशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्ती समयादिः, आह चया वृत्तिः २ “समयावलियमुहुत्ता दिवस अहोत पक्खमासा य । संवच्छरजुगपलिया सागरओस्सप्पिपरियट्टा ॥ १ ॥ " [ समय आब||५३३॥लिका मुहूर्ती दिवसोऽहोरात्रं पक्षो मासश्च । संवत्सरो युगं पल्यः सागर उत्सर्पिणी परावर्त्तः ॥ १ ॥ ] इति । अनन्तरं चतुष्पौरुषीको दिवसश्चतुष्पौरुषीका च रात्रिर्भवतीत्युक्तमथ पौरुषीमेव प्ररूपयन्नाह - कोसिया पंचममुत्ता दिवसस्स वा राईए वा पोरिसी भवद्द जन्निया तिमुहुत्ता दिवसस्स वा राईए या पोरिसी भवइ, जदा णं भंते ! उक्कोसिया अद्धपंचमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कति भागमुहुत्तभागेणं परिहायमाणी परि० २ जहनिया तिमुत्ता दिवसस्स वा राईए वा पोरिसी भवति ?, जदा णं जहशिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवति तदा णं कति भागमुहुत्तमागेणं परिवहमाणी २ उक्कोसिया अद्वपंचममुत्ता दिवसस वा राईए वा पोरिसी भवइ ?, सुदंसणा 1 जदा णं उक्कोसिया अद्वपंचम मुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तदा णं बावीससयभागमुहुतभागेणं परिहायमाणी परि० २ जन्निया निमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, जदा णं जह शिया तिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ तथा णं घावीससयभागमुहुत्त भागेणं परिवहुमाणी For Parts Only ~ 508~ १९ शतके १ ११ उद्देशः पौरुषीमानं सू ४२५ ॥५३३॥ war
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy