SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [११], मूलं [४२४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक 45-4Me 5 [४२४] & हेणं अभिगमेणं अभिगच्छति, त०- सचित्ताण दवाणं जहा उसभदत्तो जाव तिविहाए पल्लुवासणाए पजु वासह । तए णं समणे भगवं महावीरे सुदंसणस्स सेहिस्स तीसे य महतिमहालयाए जाव आराहए भवइ। तए णं से सुदंसणे सेट्ठी समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठ० उट्ठाए उट्ठहरत्ता समर्ण भगवं महावीर तिक्खुत्तो जाव नमंसित्ता एवं वयासी-काविहेणं भंते ! काले पन्नत्ते, सदसणा चउबिहे काले पन्नत्ते, तंजहा-पमाणकाले १ अहाउनिबत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमा-1 णकाले १, २ दुविहे पन्नते, तंजहा-दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चज-1 पोरिसिया राई भवइ (सू०४२४)॥ | तेणमित्यादि, 'पमाणकाले'त्ति प्रमीयते-परिच्छिद्यते येन वर्षशतादि तत प्रमाण स चासौ कालश्चेति प्रमाणकालः | प्रमाणं वा-परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकाल:-अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥"[ द्विविधः प्रमाणकालो दिवसप्रमाणश्च भवति रात्रिश्च । चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुषीका चैव ॥१॥] 'अहाउनिचत्तिकाले'त्ति यथा-येन प्रकारेणायुषो निवृत्तिः-बन्धन तथा यः काल:-अवस्थितिरसौ यथायुर्निर्वृत्तिकालो-नारकाद्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात् , आह च-"नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निवत्तियमनभवे पालेंति अहाउकालो सो॥१॥"[ नैरयिकतिर्यग्मनुजानां + दीप अनुक्रम [५१४] PRE5645 -%4545-49- ~507~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy