SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः वानां च समतापरिज्ञानार्थमेकैकं जीवं बुद्ध्या 'बिरलए'त्ति केवलिसमुद्घातगत्या विस्तारयेलोके, अथमत्र भावार्थ:| यावन्तो गोलकस्यैकत्र प्रदेशे जीवप्रदेशा भवन्ति कल्पनया कोटी२ दशकप्रमाणास्तावन्त एव विस्तारितेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अध्येतत्समाना एवेति अत एवाह एवंपि समा जीवा एमपएसगय| जियपएसेहिं । चायरबाहुला पुण होति पएसा विसेसहिया ॥ २८ ॥ एवमपि न केवलं 'गोलो जीवो य समा' इत्यादिना पूर्वोक्तन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना प्रावदवसेयेति । अथ पूर्वोक्तराशीनां निदर्शनान्यभिधित्सुः प्रस्तावयन्नाह - तेसिं पुण रासीणं निदरिसणमिणं भणामि पक्खं । सुहगहणगाणत्थं ठेवणारासिप्पमाणेहिं ॥ २९ ॥ गोलाण लक्खमेकं गोले २ निगोयलक्खं तु । एकेंकें य निगोए जीवाणं | लक्खमेकैकं ॥ २० ॥ कोडिसय मेगजीवप्पएसमाणं तमेव लोगस्स । गोलनिगोयजियाणं दस उ सहस्सा समोगाहो ॥ ३२ ॥ जीवस्सेकेकस्स य दसखाहस्सावगाहिणो लोगे । एक्केकंमि परसे पएसलक्खं समोगाढं ॥ ३२ ॥ जीवसयस्स जहने पर्यमि कोडी जियप्पएसाणं । ओगाढा उक्को से पर्यमिवोच्छं पएसगं ॥ ३३ ॥ कोटिसहस्वजियाणं कोडाकोडीद सप्पएसाणं । उकोसे ओगाढा सचजियाऽवेत्तिया चेव ॥ ३४ ॥ कोडी उक्कोसपर्यमि वायरजियप्पएसपक्लेवो । सोहणयमेत्तियं चिय काय खंडगोलाणं ।। ३५ ।। उत्कृष्टपदे सूक्ष्मजीवप्रदेशराशेरुपरि कोटीप्रमाणो बादरजीवप्रदेशानां प्रक्षेपः कार्यः, शतक| ल्पत्वाद्विवक्षितसूक्ष्मगोल कावगाढबादरजीवानां तेषां च प्रत्येकं प्रदेशलक्षस्योत्कृष्टपदेऽवस्थितत्वात् तन्मीलने च कोटीसद्भावादिति, तथा सर्वजीवराशेर्मध्याच्छोधनकं- अपनयनम् 'एत्तियं चिय'ति एतावतामेव कोटीसङ्ख्यानामेव कर्त्तव्यं, Educatin internation निगोद- षट्त्रिंशिका For Parts Only ~ 505~ war
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy