SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२१-४२३] व्याख्या Kजीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात् , ततश्च येन जीव-|११ शतके राशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वात्तस्य, स च किल कल्पनया कोटीमानः, तत्र १० उद्देशः प्रज्ञप्तिः निगोदषट्अभयदेवी- चापनीते सर्वजीवराशिः स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमेवेति तत्त्वतो विशेषाधिक भवति, समता पुनः त्रिंशिका या वृत्तिः२] खण्डगोलानां पूर्णताविवक्षणादुक्केति, तथा बादरविग्रहि कैश्च-बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद्-यस्मात्सर्वजीव सू४२३ राशेरभ्यधिक ततः सर्वजीवेभ्य उस्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयमन भावना-बादरविग्रहगतिकादी॥५३॥ नामनन्तानां जीवानां सूक्ष्मजीवासाबेयभागवर्तिनां कल्पनया कोटीप्रायसवानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन || || &|समताप्राप्तावपि तस्य पादरादिजीवराशे कोटीप्रायसङ्ख्यस्य मध्यादुत्कर्षतोऽसवेयभागस्य कल्पनया शतसक्यस्य विव-10 || क्षितसूक्ष्मगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येक जीवप्रदेशलक्षस्थायगाढत्वात् लक्षस्य च शतगुणत्वेन || कोटीप्रमाणत्वात् तस्याश्चोत्कृष्टपदे प्रक्षेपात्पूर्वोक्तमुस्कृष्टपदजीवप्रदेशमानं कोव्याऽधिकं भवतीति । यस्मादेवं-तम्हा K|| सहिंतो जीवेहिंतो फुड गहेयर्थ । उक्कोसपयपएसा होति विसेसाहिया नियमा ॥ २६ ॥ इदमेव प्रकारान्तरेण भाव्यते अहवा जेण बहुसमा सुहमा लोएऽवगाहणाए य । तेणेकेक जीवं बुद्धीऍ विरलए लोए ॥ २७ ॥ यतो बहुसमाः-- प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहस्रस्यावस्थानात, खण्डगोलकैव्यभिचार- ॥५३१॥ |परिहारार्थ चेह बहुग्रहणं, 'सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पा: 'लोके' चतुर्दशरज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढवात, तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजी दीप अनुक्रम [५११-५१३] निगोद-पत्रिंशिका ~504
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy