SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सूत्रांक [४१७-४१८] गाथा व्याख्या-वाचेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभविखणो सेवालभविखणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा || ११ शतके पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुष्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचगिता-४९ उद्देशः अभयदेवी-1 वहिं इंगालसोल्लियं कंदुसोल्लियति तत्र 'कोत्तियत्ति भूमिशायिनः 'जन्नईत्ति यज्ञयाजिनः 'सहइति श्राद्धाः 'थालइतिशिवराजया वृत्ति &|गृहीतभाण्डाः 'टुंबउर्दु'त्ति कुण्डिकाश्रमणाः 'दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजग'सि उन्मजनमात्रेण ये सान्ति ||र्षिवृत्तं ॥५१९॥ 'संमज्वगति उन्मजनस्यैवासकृत्करणेन ये स्नान्ति 'निमज्जगत्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'संपक्खाल' सि मृत्तिकादिघर्षणपूर्वकं ये क्षालयन्ति 'दक्षिणकूलग'त्ति यैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् 'उत्तरकूलग'त्ति छ। उक्तविपरीताः 'संखधमग'त्ति शाई धमात्या ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कलधमग'त्ति ये कूले स्थित्वा का शब्दं कृत्वा भुञ्जते 'मियस्लुन्डय'त्ति प्रतीता एवं 'हत्थितावस'त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो| छायापयन्ति 'पाइंडगति अवेंकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वन्ति । |'वकलवासिणोति वल्कलवाससः 'चेलवासिणोति व्यक्तं पाठान्तरे वेलवासिणो'त्ति समुद्रवेलासंनिधिवासिनः 'जल-17 वासिणों'त्ति ये जलनिमग्ना एवासते, शेषाःप्रतीता, नवरं 'जलाभिसेपकिढिणगाय'त्ति येऽस्नात्वान भुंजते स्नानाद्वा पा|ण्डरीभूतगात्रा इति वृद्धाः, कचित् 'जलाभिसेयकविणगायभूय'त्ति दृश्यते तत्र जलाभिषेककठिनं गात्रं भूताः-प्राप्ता ॥५१९॥ येते तथा, 'इंगालसोल्लिय'ति अनारैरिव पक 'कंदुसोल्लियंति कन्दुपक्कमिवेति । 'दिसाचकवालएणं तवोकम्मति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहत्य भड़े द्वितीये तु दक्षिणस्यामित्येवं दिक्चकवालेन यत्र तपः दीप अनुक्रम [५०६-५०८] शिवराजर्षि-कथा ~480
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy