SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४१७ -४१८] + गाथा दीप अनुक्रम [५०६ -५०८] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [–], अंतर् शतक [-], उद्देशक [९], मूलं [ ४१७-४१८] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः | सयमे० २ समणं भगवं महावीरं एवं जहेब उसभदन्ते तदेव पवइओ तहेव इक्कारस अंगाई अहिजति तहेव सर्व्वं जाव सङ्घदुक्खप्पहीणे || (सूत्रं ४१८ ) ॥ 'ते काले 'मित्यादि, 'महया हिमवंत वन्नओ' ति अनेन 'महयाहिमवंतमहंत मलय मंदमहिंद सारे' इत्यादि राजवर्णको वाच्य इति सूचितं, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः पर्वतविशेषो मन्दरो-मेरुः महेन्द्र:शक्रादिर्देवराजस्तद्वत्सारः- प्रधानो यः स तथा, 'सुकुमाल० वन्नओ'ति अनेन च 'सुकुमालपाणिपाये'त्यादी राज्ञीवर्णको वाच्य इति सूचितं, 'सुकुमालजहा सूरियकंते जाव पशुवेक्खमाणे २ बिहरह'त्ति अस्थायमर्थ:-'सुकुमालपाणिपाए लक्खणर्वजणगुणोववेए' इत्यादिना यथा राजप्रश्नकृताभिधाने ग्रन्थे सूर्यकान्तो राजकुमारः 'पञ्चवेक्खमाणे २ विहरह' इत्ये| तदन्तेन वर्णकेन वर्णितस्तथाऽयं वर्णयितव्यः, 'पञ्चवेक्खमाणे २ बिहरइ' इत्येतञ्चैवमिह सम्बन्धनीयं- 'से णं सिवभद्दे कुमारे जुबराया यावि होत्था सिवस्स रनो रजं च रडं च बलं च वाहणं च कोर्स च कोडागारं च पुरं च अंतेवरं च जणवयं च सयमेव पवेक्खमाणे विहरङ्ग'ति । 'वाणपत्य'त्ति बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः, अथवा "ब्रह्मचारी गृहस्थश्व, वानप्रस्थो यतिस्तथा" इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्त्तिनो वानप्रस्था', 'होत्तिय'त्ति अग्निहोत्रिकाः 'पोत्तिय'त्ति वस्त्रधारिणः 'सोसिय'त्ति क्वचित्पाठस्तत्राप्ययमेवार्थः 'जहा उबवाइए' इत्येतस्मादतिदेशादिदं दृश्यं 'कोत्तिया जन्नई सहुई थालई हुंब उडा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा संपक्खला दक्खिणकूलगा उत्तरकूलगा संखधमगा कूलधमगा मिगलुद्धया हस्थितावसा उद्दंडगा दिसापोक्खिणो वकवासिणो Education Internation शिवराजर्षि-कथा For Parts Only ~ 479~ r
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy