SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [६-८], मूलं [४१४-४१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: R व्याख्या- प्राप्तिः अभयदेवी- प्रत सूत्रांक [४१४-४१६] यावृत्तिः २ - पदानामेतावत्तामेव भावादिति । एतेषु चोद्देशकेषु नानात्वसङ्ग्रहार्थास्तिस्रो गाथा:-"सालंमि धणुपुहर्त होइ पलासे य ११ शतके गाउयपुहत्तं । जोयणसहस्समहियं अवसेसाणं तु छण्हंपि ॥१॥ कुंभीए नालियाए वासपुहत्तं ठिई उ बोद्धवा । दस वा-81-७८ 3ससहस्साई अबसेसाणं त छहंपि॥२॥भीए नाछियाए होति पलासे य तिनि लेसाओ। पत्तारि उलेसाओ अवसेसाणं ||| तु पंचहं ॥३॥" एकादशशते द्वितीयादयोऽष्टमान्ताः ॥११-८॥ पद्मादिसू ४१४-४१५ अनन्तरमुत्पलादयोऽर्धा निरूपिताः, एवंभूतांश्वार्थान् सर्वज्ञ एव यथाव ज्ञातुं समर्थो न पुनरन्यो, द्वीपसमुद्रानिव | ११शतके शिवराजर्षि, इति सम्बन्धेनु शिवराजर्षिसंविधानकं नवमोद्देशकं पाह, तस्य चेदमादिसूत्रम् ९ पदेशः तेणं कालेणं तेणं समएणं हस्थिणापुरे नाम नगरे होत्था बन्नओ, तस्स णं हरियणागपुरस्स नगरस्सा शिवराज बहिया उत्तरपुरच्छिमे दिसीभागे एस्थ णं सहसंबवणे णाम उजाणे होत्था सबोउयपुष्फफलसमिडे रम्मे स्तापसता गंदणवणसंनिप्पगासे सुहसीयलच्छाए मणोरमेसादुफले अकंटए पासादीए जाच पडिरूवे, तत्थ णं हस्थिणा सू४१५ || पुरे भगरे सिवे नामं राया होत्था मझ्याहिमवंत वन्नओ. तस्स णं सिवस्स रम्रो धारिणी नाम देवी होत्थाले। सकुमाल पाणिपाया वन्नओ, तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवभहए नाम कुमारे होत्या सुकुमाल जहा सूरियर्कते जाव पवेक्खमाणे पञ्चवक्खमाणे विहरह, तए तस्स सिवस्स रनो अमया कपाधि ॥५१४॥ पुषरताचरत्तकालसमयसि रज्जधुरंचिंतेमाणस्स अपमेयारूवे अन्भत्थिए जाव समुपजित्था-अस्थि ता मे पुरा| |पोराणाणं जहा तामलिस्स जाव पुत्तेहिं वहामि पहिं वहामि रज्जेणं चहामि एवं रहेणं बलेणं वाहणेणं दीप अनुक्रम [५०३-५०५] ESUGARCANCES अत्र एकादशमे शतके षष्ठ-सप्तम-अष्टमा उद्देशका: परिसमाप्ता: अथ एकादशमे शतके नवम-उद्देशकः आरभ्यते शिवराजर्षि-कथा ~470
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy