SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [६-८], मूलं [४१४-४१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४१४-४१६] पउमेणं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, एवं उप्पलुद्देसगवत्तवया निरवसेसा भाणियधा। ४ सेवं भंते ! सेवं भंते ! ति ॥ (सूत्रं ४१४)॥११-६॥ कनिएणं भंते!एगपत्तए किं एगजीवे०?, एवं चेव निरवसेसंभाणियबासेवं भंते सेवं भंते त्ति(सूत्र४१५)११-७१ | नलिणेणं भंते एगपत्तएकिंएगजीवे अणेगजीवे ?,एवं चेव निरवसेसंजाव अर्थतनुत्तो सेवं भंते सेवं भंते त्ति (सूत्रं ४१६)११-८॥ है| शालुकोदेशकादयः सप्तोद्देशका प्राय उत्पलोदेशकसमानगमाः, विशेषः पुनयों यत्र स तत्र सूत्रसिद्ध एय, नवरं पला-18 शोद्देशके यदुक्तं 'देवेसुन उवववति'त्ति तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्भुत्ता उत्पले उत्पधन्त इत्युक्तमिह | तु पलाशे नोत्पद्यन्त इति वाच्यम् , अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासुत्ति लेण्याद्वारे इदमध्येय मिति वाक्यशेषः, तदेव दयते-ते णमित्यादि, इयमत्र भावना-यदा किल तेजोलेश्यायुती देवो देवभवावुद्धत्य वनस्पसियूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोद्त्त उत्पद्यते पूर्वोक्तयुक्त, || एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एवं तिम्रो लेश्या इह भवन्ति, एतासु च पडूविंशतिर्भङ्गकार, प्रयाणां | १शाले धनुःपृथक्त्वं भवति पलाशे च गब्यूतपृथक्त्वं । योजनसहस्रमधिकमवशेषाणां तु षण्णामपि ॥१॥ कुंभ्यां नालिकायां वर्ष* पृथक्वं तु स्थितिर्बोद्धव्या । दश वर्षसहस्राणि अवशेषाणां तु षण्णामपि ॥२॥ कुभ्यां नालिकायां भवन्ति पलाशे च तिसो लेश्याः । चतस्रो लेश्यास्तु अवशेषाणां पश्चानां तु ॥ ३॥ दीप अनुक्रम [५०३-५०५] Hrwasaram.org अथ एकादशमे शतके षष्ठ-सप्तम-अष्टमा उद्देशका: आरब्धा: ~469~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy