SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०९] यावृतिः२४ गाथा: दीप व्याख्या अथैकादशं शतकम् ॥ ११ शतके प्रज्ञष्ठिः उत्पलोपअभयदेवीव्याख्यातं दशमं शतं, अथैकादशं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतस्यान्तेऽन्तरद्वीपा उक्तास्ते च पातादि सू४०९ * वनस्पतिबहुला इति वनस्पतिविशेषप्रभृतिपदार्थस्वरूपप्रतिपादनायैकादशं शतं भवतीत्येवंसम्बद्धस्यास्योद्देशकार्थसहगाथा॥५०८॥ | उप्पल १ सालु २ पलासे ३ कुंभी ४ नाली य५ पउम ६ कन्नी ७ य । नलिणसिव ९ लोग १० काला ११लंभिय १२ दस दो य एकारे ॥१॥ उववाओ १ परिमाणं २ अवहारु ३ वत्स ४ बंध ५ वेदे ६ य । उदए ७ उदीरणाए ८ लेसा ९ दिट्ठी १० य नाणे ११ य ॥१॥जोगु १२ वओगे १३ बन्न १४ रसमाई १५ ऊसासगे १६ य आहारे १७ । विरई १८ किरिया १९ बंधे २० सन्न २१ कसायि २२ थि २३ बंधे २४ य ॥२॥ | सन्नि २५ दिय २६ अणुबंधे २७ संवेहा २८ हार २९ ठिइ ३० समुग्याए ३१ । चयणं ३२ मूलादीसु य उव चाओ ३३ सबजीवाणं ॥ ३ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पञ्जुवासमाणे एवं वयासी उप्पले | भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, गोयमा! एगजीवे नो अणेगजीवे, तेण परं जे अन्ने जीवा उवव-पत जंति ते.णं णो एगजीवा अणगेजीवा । तेणं भंते जीवा कओहिंतो उववज्जति ? किं नेहपहिती ववज्जति || तिरि० मणु० देवेहितो उववज्जति !, गोयमा ! नो नेरतिएहितोउववनंति तिरिक्खजोणिएहितोवि उवववन्ति अनुक्रम [४९४ -४९८] अथ एकादशमं शतकं आरब्धं अथ एकादशमे शतके प्रथम-उद्देशक: आरभ्यते ~458~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy