SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९६] || क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा 'पंथे'त्ति मार्गे 'अवयक्खमाणस्स'त्ति अवकादक्षतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं,'नो ईरियावहिया किरिया कजई-1 त्ति न केवलयोगप्रत्यया कर्मबन्धक्रिया भवति सकषायत्वात्तस्येति । 'जस्स णं कोहमाणमायालोभा' इह एवं जहे त्याद्यतिदेशादिदं दृश्य-वोच्छिन्ना भवंति तस्स गं इरियाबहिया किरिया कज्जइ, जस्स गं कोहमाणमायालोभा अवोच्छिन्ना भवंति तस्स णं संपराइया किरिया कजइ, अहासुतं रीयं रीयमाणस्स ईरियाबहिया किरिया कजइ, उस्सुत्तं । रीयं रीयमाणस्स संपराइया किरिया कजईत्ति व्याख्या चास्य प्राग्वदिति । 'से गं उस्सुत्तमेव'त्ति स पुनरुत्सूत्रमेवा8 गमातिक्रमणत एव 'रीपइति गच्छति । 'संवुडस्सेत्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीईत्ति 'अवी चिमतः' अकषायट्र सम्बन्धवतः 'अविविन्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात् , अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वा यथा भवतीति ॥ अनन्तरं क्रियोक्का, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह| कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पण्णत्ता, तंजहा-सीया उसिणा सीतो-14 ४ सिणा, एवं जोणीपयं निरवसेसं भाणियचं ॥ (मूत्रं३९७) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा दितिविहा वेषणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियवं जाव नेरइयाणं भंते । किं दुक्खं वेदणं वेदेति सुहं वेषणं वेयंति अदुक्खममुहं वेयणं वेयंति, गोयमा। दुक्खंपि ४ वेपणं वेयंति मुहपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति ।। (सूत्र ३९८) दीप अनुक्रम [४७७] C4454648454556 ~433
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy