SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३९१] दीप अनुक्रम [४७१] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३४] मूलं [ ३९१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४९०॥ अट्ठो तहेव, एवं हत्थि सीहं वग्धं जाव चिह्नलगं । पुरिसे णं भंते । अन्नपरं तसपाणं हणमाणे किं अन्नयरं तसपाणं हणइ नोअन्नपरे तसपाणे हणइ ?, गोयमा ! अन्नयरंपि तसपाणं हणइ नोअन्नयरेवि तसे पाणे हाइ, से केणट्टेणं भंते ! एवं बुच्चइ अन्नयरंपि तसं पाणं नोअन्नयरेवि तसे पाणे हणइ ?, गोयमा ! तस्स पर्ण | एवं भवइ एवं खलु अहं एवं अन्नयरं तसं पाणं हणामि से णं एवं अन्नयरं तसं पाणं हणमाणे अणेगे जीवे हाइ, से तेणट्टेणं गोयमा ! तं चैव एए सचेवि एक्कगमा । पुरिसे णं भंते । इसिं हणमाणे किं इसिं हणह नोइसिं हणइ १, गोयमा ! इसिपि हणइ नोइसिंपि हणइ, से केणट्टेणं भंते ! एवं बुचर जाब नोइसिंपि हणइ ?, गोयमा । तस्स णं एवं भवइ एवं खलु अहं एगं इसि हणामि, से णं एवं इसिं हणमाणे अणते जीवे हणह से तेणद्वेणं निक्खेषओ । पुरिसे णं भंते । पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे ?, गोपमा । नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसबेरेहि य पुट्ठे, एवं आसं एवं जाव चिह्नलगं जाव अहवा चिल्ललगवेरेण य णो चिल्लगचेरेहि य पुढे, पुरिसे णं भंते ! इसिं हणमाणे किं इसिवेरेणं पुढे नोहसिवेरेणं १, गोयमा 1 नियमा इसिवेरेण य नोइसिबेरेहि य | पुढे ॥ (सू० ३९१ ) 'ते' मित्यादि, 'नोपुरिसं हणइ त्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति 'अणेगे जीवे हाइ'सि 'अनेकान् जीवान्' धूकाशतपदिका कृमिगण्डोलकादीन् तदाश्रितान् तच्छरीरावष्टब्धांस्तद्रुधिरप्छा वितादिश्च हन्ति, अथवा स्वकायस्याकुश्च Education internationa For Park Use Only ~ 422 ~ ९ शतके उद्देशः २४ पुरुषऋषिवैरादि सू ३९१ ॥४९०॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy