SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८८-३९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८८-३९०] B5555 अकीर्तिः पुनरेकदिग्गामिन्यप्रसिद्धिरिति 'अरसाहारे'त्यादि, इह च 'अरसाहारे' इत्याद्यपेक्षया 'अरसजीवी'त्यादि न पुनरुक्तं शीलादिप्रत्ययार्थेन भिन्नार्थत्वादिति, 'उवसंतजीवित्ति उपशान्तोऽन्तर्वृत्त्या जीवतीत्येवंशील उपशान्तजीवी, एवं प्रशान्तजीवी नवरं प्रशान्तो बहिर्वृत्त्या, 'विवित्तजीवित्ति इह विविक्तः स्यादिसंसक्तासनादिवर्जनत इति । अथ | भगवता श्रीमन्महावीरेण सर्वज्ञत्वादमुं तद्भवतिकरं जानताऽपि किमिति प्रबाजितोऽसौ ? इति, उच्यते, अवश्यम्भाविभावानां महानुभावरपि पायो लहयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनाद्, अमूढलक्षा हि भगवन्तोऽहन्तो न निष्प्र-12 योजन क्रियासु प्रवर्तन्त इति ॥ नवमशते त्रयस्त्रिंशत्तम उद्देशकः समाप्तः॥९॥ ३३॥ दीप अनुक्रम [४६८-४७०] अनन्तरोद्देशके गुरुप्रत्यनीकतया स्वगुणव्याधात उक्तश्चतुर्विंशत्तमे तु पुरुषव्याघातेन तदन्यजीवव्याघात उच्यत इत्यैवसंवद्धस्यास्वेदमादिसूत्रम् तेणं कालेणं तेणं समएणं रायगिहे जाव एवं घयासी-पुरिसे णं भंते । पुरिसं हणमाणे किं पुरिसं हण||४|| नोपुरिसं हणइ ?, गोयमा ! पुरिसंपि हणइ नोपुरिसेवि हणति, से केणटेणं भंते ! एवं बुचइ पुरिसंपि हण नोपुरिसेवि हणइ ?, गोयमा ! तस्स णं एवं भवइ एवं खलु अहं एगं पुरिसं हणामि से णं एगं पुरिसं हणमाणे अणेगजीवा हणइ, से तेणटेणं गोयमा! एवं युवाइ पुरिसंपिहणइ नोपुरिसेवि हणति । पुरिसेणं भंते !! आसं हणमाणे किं आसं हणइ नोभासेवि हणइ ?, गोयमा! आसंपि हणइ नोआसेवि हणइ, से केणटेणं | अत्र नवमे शतके त्रयस्त्रिंशत-उद्देशक: परिसमाप्त: अथ नवमे शतके चस्त्रिंशत-उद्देशक: आरभ्यते ~421
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy