SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८५] दीप अनुक्रम [४६५] व्याख्या-1|| गारमिव यश्चारुश्च वेपो-नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारप्रधान आकारश्चारुश्च वेपो यस्याः सा तथा 'संगते त्यादौ| Des प्रज्ञप्तिः यावत्करणादेवं दृश्यं-'संगयगयहसियभणियचिठ्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसल'त्ति तत्र च सङ्गतेषु गता- उद्देश:३३ अभयदेवी दिषु निपुणा युक्तेचूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह-"हावो मुखविकारः स्याद्भावयावृत्तिः२ श्चित्तसमुद्भवः । विलासो नेवजो ज्ञेयो, विभ्रमो धूसमुद्भवः॥१॥” इति, तथा संलापो-मिथोभाषा उल्लापस्तु काकु- नुमतिः सू ३८५ ॥४७८|| वर्णनं, यदाह-"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काका वर्णनमुलापः, संलापो भाषणं मिथः ॥१॥ इति, | 'रूवजोषणविलासकलिय'त्ति इह विलासशब्देन स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसावुच्यते, यदाह-"स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" 'सुन्दरचण'इत्यनेन 'सुंदरचणजहणवयणकरचरणणयणलावण्णरूवजोवणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽस्तैिरुपेता दिया सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिबिन-तारुण्यं गुणा-मृदुस्वरत्वादयः 'हिमरयपकुमुयकुंदेंदुप्प गासंति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्दस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामति सकोरेण्टकानि-कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा 'नाणामणिकणगरयणविमलमहरिहतवणि जउज्जलविचित्तदंडाओ'ति नानामणिकनकरलानां विमलस्य महाईस्य महाघस्य वा तपनीयस्य च सत्काबुज्ज्वलो विचित्री ॥४७८॥ || दण्डको ययोस्ते तथा, अधात्र कनकतपनीययोः को विशेषः १, उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ'त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ'त्ति शाकुन्ददकरजसाममृतस्य CRRENCHOREOGRECTOR जमाली-चरित्रं ~398~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy