________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८४]
व्याख्या-13णात् ॥ 'इडे'इत्यादि पूर्ववत् 'थेजेत्ति स्थैर्य गुणयोगारस्थैर्यः 'वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तस्कृतका- ९ शतके प्रज्ञप्तिः हर्याणां संमतत्वात् 'बहुमए'त्ति बहुमतः-बहुप्वपि कार्येषुबहु वा-अनल्पतयाऽस्तोकतया मतो बहुमतः 'अणुमए'त्ति कार्य
उद्देशः ३३ अभयदेवीव्याघातस्य पश्चादपि मतोऽनुमतः 'भंडकरण्डगसमाणे भाण्ड-आभरणं करण्डकः-तद्भाजन तत्समानस्तस्यादयत्वात् ||
दीक्षायै अया वृत्तिः 'रयणे'त्ति रतं मनुष्यजाताचुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः 'रयणभूए'त्ति चिन्तारनादिविकल्पः 'जीविऊस-15
सू३८४ ॥४६८॥
विए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविक जीवितविषये वा उत्सवो-महः स इव यः स टू | जीवितोत्सविकः जीवितोच्छासिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरेत्यादि, उदुम्बरपुष्पं ह्यलभ्यं भवत्यतस्तेनोपमान 'सवणयाए'त्ति श्रवणतायै श्रोतुमित्यर्थः 'किमंग पुण'त्ति किं पुनः अंगेत्यामन्त्रणे 'अच्छा-| हि ताव जाया ! जाव ताव अम्हे जीवामोत्ति, इत्यत्राऽऽस्व ताबद हे ता! यावद्वयं जीवाम इत्यैतावतैव विवक्षित-[2] सिद्धी यत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वहियकुलवंसतंतुकज्जम्मि निरयवक्खे'त्ति 'वडिय'त्ति सप्तम्ये-II कवचनलोपदर्शनाद्वर्द्धिते-पुत्रपौत्रादिभिर्वद्धिमुपनीते कुल रूपो वंशो न वेणुरूपः कुलवंशः-सन्तानः स एव तन्तुर्दीघ-12 | स्वसाधम्योत् कुल वंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्य तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्र सति 'निरवका' निरपेक्षः सन् सकलप्रयोजनानाम् ॥तहावि गंतति तथैव नान्यथेत्यर्थः यदुक्तं 'अम्हेहिं ॥४६८॥ | कालगएहिं पवइहिसि तदाश्रित्यासावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अणेगजाइजरामरणरोग-| सारीरमाणसए कामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारी
Likkig
दीप
अनुक्रम [४६४]
जमाली-चरित्रं
~378