________________
आगम
[०५]
प्रत
सूत्रांक
[३७५
-३७७]
दीप
अनुक्रम
[४५५
-४५७]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३२], मूलं [ ३७५-३७७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
विसेसाहिया वा १, गंगेया ! सवत्थोवे बेमाणियदेवपवेसण भवणवासिदेवपवेसणए असंखेजमुणे बाज़ तरदेव पवेसण असंकेजमुणे जोह सियदेवपवेक्षणए संखेज्जगुणे (सूत्रं ३७६ ) ॥ एयरस णं भंते ! नेरपपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स कपरे कपरे जाव विसेसाहिए वा १, गंगेया । सवत्थोवे मृणुस्सपवेसणए नेरइयपवेसणए असंखेज्जगुणे देवपवेसणए असंखेज्जगुणे तिरिक्खजोणियपवेसणए असंखेखगुणें (सूत्रं ३७७) ।
मनुष्यप्रवेशनकं देवप्रवेशनकं च सुगमं, तथाऽपि किञ्चिल्लिख्यते मनुष्याणां स्थानकद्वये संमूच्छिमगर्भजलक्षणे प्रविशतीति द्वयमाश्रित्यैकादिसत्यातान्तेषु पूर्ववद्विकल्पाः कार्याः, तत्र चातिदेशानामन्तिम सातपदमिति तद्विकल्पान साक्षाद्दर्शयन्नाह - 'संखेखे' त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असातपदे तु पूर्वं द्वादश विकल्पा उका इह पुनरेकादशैव, यतो यदि संमूच्छिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत्, न चैवं, इह गर्भजमनुष्याणां | स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशन के सातासम्भवाद्, अतोऽसयातपदेऽपि विकल्पैकादशकदर्शनायाह-'असंखेज्जा' इत्यादि ॥ 'उकोसा भंते' इत्यादि, 'सदेवि ताव संमुच्छिममणुस्सेसु होज'त्ति संमूच्छिमानामसा तानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टप दिनस्तेषु सर्वेऽपि भवन्तीति, अत एव संमूच्छिममनुष्यप्रवेशनकमितरापेक्षयाऽसात गुणमवगन्तव्य सिति ॥ देवप्रवेशन के 'सबेवि ताव जोइसिएस होज 'चि ज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशन कवन्तः सर्वेऽपि भवन्तीति 'सवत्थोवे वैमाणियदेव प्पवेस
Education Internation
पार्श्वपत्य गांगेय अनगारस्य प्रश्ना:
For Parts Only
~347~