SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३७५ -३७७] दीप अनुक्रम [४५५ -४५७] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३२], मूलं [ ३७५-३७७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः विसेसाहिया वा १, गंगेया ! सवत्थोवे बेमाणियदेवपवेसण भवणवासिदेवपवेसणए असंखेजमुणे बाज़ तरदेव पवेसण असंकेजमुणे जोह सियदेवपवेक्षणए संखेज्जगुणे (सूत्रं ३७६ ) ॥ एयरस णं भंते ! नेरपपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स कपरे कपरे जाव विसेसाहिए वा १, गंगेया । सवत्थोवे मृणुस्सपवेसणए नेरइयपवेसणए असंखेज्जगुणे देवपवेसणए असंखेज्जगुणे तिरिक्खजोणियपवेसणए असंखेखगुणें (सूत्रं ३७७) । मनुष्यप्रवेशनकं देवप्रवेशनकं च सुगमं, तथाऽपि किञ्चिल्लिख्यते मनुष्याणां स्थानकद्वये संमूच्छिमगर्भजलक्षणे प्रविशतीति द्वयमाश्रित्यैकादिसत्यातान्तेषु पूर्ववद्विकल्पाः कार्याः, तत्र चातिदेशानामन्तिम सातपदमिति तद्विकल्पान साक्षाद्दर्शयन्नाह - 'संखेखे' त्यादि, इह द्विकयोगे पूर्ववदेकादश विकल्पाः, असातपदे तु पूर्वं द्वादश विकल्पा उका इह पुनरेकादशैव, यतो यदि संमूच्छिमेषु गर्भजेषु चासङ्ख्यातत्वं स्यात्तदा द्वादशोऽपि विकल्पो भवेत्, न चैवं, इह गर्भजमनुष्याणां | स्वरूपतोऽप्यसङ्ख्यातानामभावेन तत्प्रवेशन के सातासम्भवाद्, अतोऽसयातपदेऽपि विकल्पैकादशकदर्शनायाह-'असंखेज्जा' इत्यादि ॥ 'उकोसा भंते' इत्यादि, 'सदेवि ताव संमुच्छिममणुस्सेसु होज'त्ति संमूच्छिमानामसा तानां भावेन प्रविशतामप्यसङ्ख्यातानां सम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टप दिनस्तेषु सर्वेऽपि भवन्तीति, अत एव संमूच्छिममनुष्यप्रवेशनकमितरापेक्षयाऽसात गुणमवगन्तव्य सिति ॥ देवप्रवेशन के 'सबेवि ताव जोइसिएस होज 'चि ज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशन कवन्तः सर्वेऽपि भवन्तीति 'सवत्थोवे वैमाणियदेव प्पवेस Education Internation पार्श्वपत्य गांगेय अनगारस्य प्रश्ना: For Parts Only ~347~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy