SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३७४] दीप अनुक्रम [४५४] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३२], मूलं [ ३७४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४५१॥ | जाव पंचिंदियतिरिक्खजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया वा ?, गंगेया ! सवत्थोवा पंचिंदियतिरिक्खजोणियपवेसणए चउरिंदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए येइंदिय० विसेसाहिए एर्गिदियतिरिक्ख० विसेसाहिए (सूत्रं ३७४ ) ॥ 'तिरिकखेत्यादि, इहैकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो न लभ्यतेऽनन्तानामेव तत्र प्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयैकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशनकमिति, तत्र चैकस्य क्रमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पञ्चैव, द्विकयोगे तु दश, एतदेव सूचयता 'अहवा एगे एगिदिएस' इत्याद्युक्तम् । अथ पार्थ त्र्यादीनामसङ्ख्यातपर्यन्तानां तिर्यग्योनि| कानां प्रवेशमकमतिदेशेन दर्शयन्नाह - 'एवं जहे' त्यादि, नारकप्रवेशनकसमानमिदं सर्वे, परं तत्र सप्तसु पृथिवीष्वेकादयो | नारका उत्पादिताः तिर्यञ्चस्तु तथैव पञ्चसु स्थानेषूत्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभियुक्तेन पूर्वोक्कन्यायेन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽप्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्यासङ्ख्यातानामेव लाभादिति, 'सविताब एगिंदिए होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात्, 'दुयासंजोगो' इत्यादि, इह प्रक्रमे द्विक्संयोगश्चतुर्द्धा त्रिकसंयोगः पोढा चतुष्कसंयोगश्ञ्चतुर्द्धा पञ्चकसंयोगस्त्येक एवेति ॥ 'सब Education Internation पार्श्वपत्य गांगेय अनगारस्य प्रश्ना: For Penal Use Only ~344~ 2 ९ शतके उद्देशः ३२ तिर्यक्प्रवेशनक सू ३७४ ॥४५१ ॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy