________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७३]
C+
+
+
व्याख्या-1 भंते । नेरइया इत्यादी दशोत्तरे वे शते विकल्पानां, तथाहि-पृथिवीनामेकरखे सप्त विकल्पाः, द्विकसंयोगे तु तासा-III शतके प्रज्ञप्तिः | मेकत्रय इत्यनेन नारकोत्पादविकल्पेन रक्षप्रभया सह शेषाभिः क्रमेण चारिताभिलब्धाः षट् , द्वौ द्वावित्यनेनापि पट्ठा उद्देशः ३२ अभयदेवी- त्रय एक इत्यनेनापि षडेच, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पश्चेति पश्च-|| यावृत्तिः२
वप्रवेशाधि. |दश, एवं वालुकाप्रभया चत्वारश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, धूमप्रभया द्वी द्वाविति षट्, तम:-HTTA ॥४४२॥ ॥४॥ प्रभय कैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३, तथा पृथिवीनां त्रिकयोगे एक एको दी चेत्येवं नारकोत्पाद-18
विकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्वेत्येवं नारकोत्पादविकल्पां-पत न्तरेऽपि पञ्च, द्वाषेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रक्षप्रभावालुकामभाभ्यां सहोत्त-| राभिः क्रमेण चारिताभिर्लब्धा द्वादश १२, एवं रक्षप्रभापकप्रभाभ्यां नव, रत्नप्रभाधूमप्रभाभ्यां षद्, रसमभातमः-18|| प्रभाभ्यां त्रयः, शर्कराप्रभावालुकाप्रमाभ्यां द्वादश १२, शर्करामभापङ्कप्रभाभ्यां नव, शर्कराप्रभाधूमप्र-चतुष्पको त्रिकयोनार भाभ्यां षट्, शर्कराप्रभातमम्प्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, वालुकाप्रभाधूमप्रभाभ्यां ५५ र
३. शर्करा, पटू , वालुकाप्रभातमम्प्रभाभ्यां बयः, पङ्कप्रभाधूमप्रभाभ्यां षट्, पङ्कप्रभातमःप्रभाभ्यां प्रया, धूमप्रभा | पालुका. IP४४२॥ दिभिस्तु त्रय इति, तदेवं त्रिकयोगे पश्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चविंशदिति, एवं सप्तानां त्रिषष्टेः | पंकप्रभा
भूमप्रमा | पञ्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति ॥
पंच भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होला ? पुच्छा, गंगेया । रयणप्प
+
दीप अनुक्रम [४५३]
+
...अत्र सू.३७३ एव वर्तते, मूल संपादकस्य स्खलनत्वात् सू.३७२ लिखितं, तस्मात् सू.३७२ स्थाने सू.३७३ एव जानीत
पार्वापत्य गांगेय-अनगारस्य प्रश्ना:
~326