________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक -], उद्देशक [३२], मूलं [३७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७३]
चारियवाओ जाव आहवा एगे सक्कर० एगे धूम एगे तमाए एगे अहेससमाए होजा ३० हवा एगे वालु
प० एगे पंक० एगे घूम. एगे तमाए होजा ३१ अहवा एगे वालुय० एगे पंक० एगे धूमप्पभाए एगे अहेस दत्तमाए होज्जा ३२ अहवा एगे वालुय० एगे पंक० एगे तमाए एगे अहेसप्तमाए होजा ३३ अहवा एगे वालु-15
य एगे धूम० एगे तमाए एगे अहेसत्तमाए होजा ३४ अहवा एगे पंक० एगे धूम एगे तमाए एगे आहेससः माए होजा ३५ ॥
'कइविहे ण'मित्यादि, 'पवेसणए'त्ति गत्यन्तरादुद्वृत्तस्य विजातीयगतो जीवस्य प्रवेशन, उत्पाद इत्यर्थः, 'एगे है भंते । नेरइए'इत्यादी सप्त विकल्पाः। 'दो भंते ! नेरइए'त्यादावष्टाविंशतिर्विकल्पास्तत्र रमप्रभाद्याः सप्तापि पृथिवी
|क्रमेण पट्टादी व्यवस्थाप्याक्षसकारणया पृथिवीनामेकत्वद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथिव्यां नारकद्वयोत्पत्ति, का लक्षणैकत्वे सप्त विकल्पा, पृथिवीद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिः 'एवं एकेका पुढवी
उडेय'ति अक्षसधारणापेक्षयेदमुक्तमिति ॥ 'तिन्नि भंते ! नेरहए'त्यादौ चतुरशीतिर्विकल्पाः, तथाहि-पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकोत्पादविकल्पेन रक्षमभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षड्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पेन पडेव, तदेते द्वादश १२, एवं शर्कराप्रभया पञ्च पति दशएवं चालुकाप्रभयाऽष्टी पडूप्रभया षट् धूमप्रभया चत्वारः तमम्प्रभया द्वापिति, द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगे तु तासां पञ्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति । ७॥ ४२ ॥ ३५॥ ८४ ॥'चसारि
दीप अनुक्रम [४५३]
4%
पाश्र्वापत्य गांगेय-अनगारस्य प्रश्ना:
~325