SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत * सूत्रांक * [३६७-३६९ दीप अनुक्रम [४४७४४९] है भागः-अंशोऽर्द्धतृतीयद्वीपसमुद्रतदेकदेशभागस्तत्र ॥ अनन्तरं केवल्यादिवचनाभवणे यत्स्यात्तदुकमच तच्छ्रवणे यत्स्यात्तदाह सोचाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सवणयाए ?, गोपमा ! सोचाणं केवलिस्स या जाव अत्थेगतिए केवलिपन्नत्तं धम्म एवं जा चेव असोचाए वत्तवया सा चेव सोचाएवि भाणियचा, नवरं अभिलावो सोचेति, सेसं तं चेव निरवसेसं जाव जस्स णं मणपज्जवनाठाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ जस्सणं केवल नाणावरणिजाणं कम्माणं खए कडे भवह से गं सोचाकेवलिरस वा जाव उवासियाए वा केवलिपन्नत्तं धम्म लभइ सवणयाए केवलं बोहिं बुजमेजा जाव केवलनाणं उप्पाडेजा, तस्स णं अट्टमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स पगहभइयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जा, से तेणं ओहिनाणेणं समुप्पन्नेणं जहन्नेणं अंगुलस्स असंखेजहभागं उकोसेणं असंखेज्जाई अलोए लोयप्पमाणमेसाई खण्डाईजाणइ पासह ॥ से णं भंते ! कतिसु मालेस्सासु होजा, गोयमा ! सुलेस्सासु होजा, तंजहा कण्हलेसाए जाव सुकलेसाए । से णं भंते ! Bा कतिसुणाणेसु होजा, गोयमा! तिमु वा चउसु वा होज्जा, तिसु होजमाणे तिसु आभिणियोहियनाणसुदयनाणओहिनाणेसु होजा, चउसु होजा माणे आभि सुय० ओहि मणप० होजा । से गंभंते। किं सयोगी होजा अयोगी होजा ?, एवं जोगोवओगो संघयणं संठाणं उच्चत्तं आउयं च, एयाणि सवाणि जहा असो ~315
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy