________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६७-३६९]
वलिपक्षस्य
व्याख्या- यछकं च । पुमवेयं च खवेई कोहाईए य संजलणे ॥१॥[अनन्तानुबन्धिनो मित्रं सम्यक्त्वं अष्टकं नपुंसकं स्त्रीवेदं
९शतके प्रज्ञप्तिः | षकं च । पुंवेदं च क्षपयति क्रोधादिकांश्च संज्वलनान् ॥१॥] इत्यादिग्रन्थान्तरप्रसिद्धो, न चायमिहाश्रितो यथा कथ- Dil उद्देशः ३१ भभयदेवी- चित्क्षपणामात्रस्यैव विवक्षितत्वादिति । 'आघवेज'त्ति आग्राहयेच्छिष्यान् अर्धापयेद्वा-प्रतिपादनतः पूजा प्रापयेत् 'पर- अश्रुत्वाकेया वृत्तिः२ वेज'त्ति प्रज्ञापयेझेदभणनतो बोधयेदा परवेज'त्ति उपपत्तिकथनतः 'नन्नत्य एगनाएण व'त्ति न इति योऽयं निषेधः |
केवलंधर्मा8 सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, 'एगवागरणेण वत्ति एकच्याकरणादेको॥४३६॥
[चरादित्यर्थः 'पवावेज वत्ति प्रवाजयेद्रजोहरणादिद्रव्यलिङ्गदानतः 'मुंडावेज वत्ति मुण्डयेच्छिरोलुशनतः 'खवएस दाख्यानाभा|पुण करेज'त्ति अमुष्य पार्थे प्रवजेत्यादिकमुपदेशं कुर्यात् । 'सद्दावईत्यादि, शब्दापातिप्रभृतयो यथाक्रम जम्बूदीप-| प्रज्ञाप्यभिप्रायेण हैमवतहरिवर्षरम्यफैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च
न सू ३६० तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, 'साहरणं पहुचत्ति देवेन नयनं । प्रतीत्य 'सोमणसवणे'त्ति सौमनसवनं मेरौ तृतीयं 'पंडगवणे'त्ति मेरौ चतुर्थं 'गड्डाए वत्ति गर्ने-निने भूभागेऽभोलोकमामादी 'दरिए वत्ति तत्रैव निम्नतरप्रदेशे 'पायाले वत्ति महापातालकलशे वलयामुखादी 'भवणे वत्ति भव-13 नवासिदेवनिवासे 'पारससु कम्मभूमीसुत्ति पश्च भरतानि पञ्च ऐरवतानि पञ्च महाविदेहा इत्येवंलक्षणासु कर्माणि-पद
४३६॥ कृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु 'अट्ठाइज्जे'त्यादि अर्द्ध तृतीयं येषां तेऽतृतीयास्ते च ते द्वीपा-1 वेति समासः, अर्द्धतृतीयद्वीपाश्च समुद्री च तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषां स चासी विवक्षितो देशरूपो|
DSCIENSACAKACॐ
दीप अनुक्रम [४४७४४९]
~3144