________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३६७-३६९]
बलिपक्षस्य
दीप अनुक्रम [४४७४४९]
व्याख्या
लिस्तीति, ननु 'सवाओ लद्धीओ सागारोवओगोवउत्तरस भवंती'त्यागमादनाकारोपयोगे सम्यक्त्वावधिलब्धिवि- ९ शतके प्रज्ञप्तिः रोधः१, नैवं, प्रवर्द्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपि उब्धिलाभस्य ||९|| देशा११
सम्भवादिति । 'वइरोसभनारायसंघयणे होजति प्राप्तब्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव | अश्रुत्वाकेया वृत्ति भिवतीति, एवमुत्तरत्रापीति ॥'सवेयए होज'त्ति विभङ्गस्यावधिभावकाले न वेदक्षयोऽस्तीत्यसौ सवेद एव, नो इत्थि-|
केवलंधर्मा॥४३५॥ वेयए होज'त्ति खिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् 'पुरिसनपुंसगवेयए'त्ति वर्द्धितकत्वादित्वे नपु
ख्यानाभासकः पुरुषनपुंसकः 'सकसाई होज्जत्ति विभङ्गावधिकाले कषायक्षयस्याभावात् 'चउसु संजलणकोहमाणमायालोट्राभेसु होजति स ह्यवधिज्ञानतापरिणतविभज्ञानश्चरणं प्रतिपन्नः उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सवलना एव सू ३६७* क्रोधादयो भवन्तीति । 'पसत्य'त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्त-प्रशस्तान्यध्यवसा-18||३६८-३६९ यस्थानानीति । 'अणतेहिं ति 'अनन्तैः' अनन्तानागतकालभाविभिः 'विसंजोएइत्ति विसंयोजयति, तत्प्राप्तियोग्यताया है अपनोदादिति । 'जाओऽविय'त्ति यापि च 'नेरयतिरिक्खजोणियमणुस्सदेवगतिनामाओत्ति एतदंभिधानाः |'उत्तरपयडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः 'तासिं च णति तासां च नैरयिकगत्याद्युत्तरप्रकृतीनां माचशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान-उपष्टम्भप्रयोजनान् अनन्तानुबन्धिनः क्रोधमानमायालोभान् क्षपयति, || ॥४३५॥ || तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति , पंचविहं नाणावरणिति मतिज्ञानावरणादिभेदात् 'नवविहं दसणा-IDII वरणिज्जति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापश्चकस्य च मीलनानवविधत्वमस्य 'पंचविहं अंतराइयं ति दानलाभभो
SAREauratonintamational
~312