SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३१], मूलं [३६७-३६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६७-३६९ समढे, अवदेसं पुण करेजा, से णं भंते ! सिजाति जाव अंतं करेति !, हंता सिजाति जाव अंतं करेति (सूत्रं ३६८) से णं भंते । किं उहूं होजा अहो होजा तिरियं होजा?, गोयमा ! उहुंचा होजा अहे वाद होजा तिरियं वा होजा, उहं होजमाणे सद्दावह वियडावह गंधावइ मालवंतपरियाएसु वडवेयहपषएसु होजा, साहरणं पहुच सोमणसवणे चा पंडमवणे वा होजा, अहे होजमाणे गड्डाए वा दरीए वा होजा, साह-|| रणं पडुच्च पायाले वा भवणे वा होजा, तिरियं होजमाणे पन्नरस कम्मभूमीसु होज्जा, साहरण पहुच अड्डाइजे. दीवसमुद्दे तदेकदेसभाए होजा, ते णं भंते ! एगसमएणं केवतिया होजा?, गोयमा ! जहनेणं एको वा दो वा तिमि वा सकोसेणं दस, से तेणटेणं गोयमा! एवं वुच असोचा णं केवलिस्स वा जाव अस्थेव गतिए केवलिपातं धम्म लभेजा सवणयाए अत्धेगतिए असोचा णं केवलि जाव नो लभेजा सवणयाए । जाव अत्यंगतिए केवलनाणं तृप्पाडेजा अत्थेगतिए केवलनाणं नो उप्पाडेजा (सूत्रं ३६९)॥ __'से णं भंते !'इत्यादि, तत्र 'से 'ति स यो विभङ्गज्ञानी भूत्वाऽवधिज्ञानं चारित्रं च प्रतिपन्नः 'तिसु विसुद्ध-8 | लेस्सासु होज'त्ति यतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धास्विति । 'तिसु आमिनियोहिएत्यादि, सम्यक्त्वमतिश्रुतावधिज्ञानिनां विभङ्गविनिवर्तनकाले तस्य युगपदावादाचे ज्ञानत्रय एवासौ तदा वर्तत इति । 'णो अजोगी होज'त्ति अवधिज्ञानकालेऽयोगित्वस्याभावात्, 'मणजोगी'त्यादि चैकतरयोगप्राधान्यापेक्षयाऽवगन्तव्यं । 'सागारोवउत्ते त्यादि, तस्य हि विभङ्गज्ञानानिवर्तमानस्योपयोगदयेऽपि वर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्सिर NAGAR दीप अनुक्रम [४४७४४९] ~311
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy