________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३-३०], मूलं [३६४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३६४]
कर
उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युहन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोदेशका इति २५ । एतेषा8|मेवोल्कामुखद्धीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः घनदन्तद्वीपलष्टद-11
न्तद्वीपगूढदन्तद्वीपशुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोदेशका इति, एवमादितोऽत्र त्रिंशत्तमः | |शुद्धदन्तोदेशकः ३० इति ॥
उक्तरूपाचार्थाः केवलिधर्माद् ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादनपरमेकत्रिंशत्तममुद्देशकम-k प्याह, तस्य चेदमादिसूत्रम्
रायगिहे जाव एवं वयासी-असोचा णं भंते ! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा का केवलिउवासगरस वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगरस वा तपक्खिपसावियाए
वा तप्पक्खियउवासगरस वा तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सघणयाए , गोयमा! असोचा णं केवलिस्स वा जाव तप्पक्खियउवासियाए या अत्थेगतिए केवलिपन्नतं धर्म लभेवा सवणयाए अत्धेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए । से केणतुणं भंते ! एवं बुच्चइ-असोचा णं जाव नो लभेजा सवणयाए', गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कटे भवइ से णं असोचाकेवलिस्स वा जाव तपक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेज सवणयाए, जस्स णं नाणावरणिज्वाणंकIम्माण खोवसमे नोकडे भवह से असोचा णं केवलिस्स बाजाव तप्पक्खियषवासियाए केवलिपन्नतं धम्म ||
दीप अनुक्रम [४४४]
+
+
+
+
अत्र नवमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ नवमे शतके एकत्रिंशत-उद्देशक: आरभ्यते
~ 301