SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३-३०], मूलं [३६४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३६४] दीप अनुक्रम [४४४] व्याख्या-1 दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिलाणं आभासियनाम || शतके दीचे पनत्ते' शेपमेकोरुकद्वीपवदिति चतुर्थः। एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराचरमान्तादिति पश्चमा ५ देशा३ ३०अन्तरअभयदेवी-ट्र एवं लालिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराचरमान्तादिति षष्ठः । एवं हयकर्णद्वीपोद्देशको नवरमेकोरुकस्योत्तर द्वीपा:या वृत्तिा पौरस्त्याच्चरमान्तालवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजन शतायामविष्कम्भो हयकर्णद्वीपो भवतीति सप्तमः | Renu 1 एवं गजकर्णद्वीपोद्देशकोऽपि, नवरं गजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याचरमान्तालवणसमुद्रमवगाय चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराचरमान्तादिति नवमः ९ । एवं शषकुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लाङ्गलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १० । एवमादर्शमुखद्वीपमेण्मुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णी क्रमेण पूर्वोत्तरपूर्वदक्षिणद-15 क्षिणापरापरोत्तरेभ्यश्वरमान्तेभ्यः पश्च योजनशतानि लवणोदधिमवगाह्य पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षडू योजनशतानि लवणसमुद्रमवगाह्य षड़योजनशतायामविष्कम्भाःक्रमेणाश्चमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपच्याप्रमुखद्वीपा भवन्ति, तत्प्र-|| प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८। एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रमवगाह्य ॥४२९॥ ला सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णप्रावरणद्वीपाः प्रावरणदीपा भवन्ति, तत्प्रतिपादकाश्चापरे चPवार एवोदेशका इति २२ । एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भाद ~300
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy