________________
आगम
[०५]
प्रत
सूत्रांक
[३५६]
दीप
अनुक्रम
[४३२]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [ ३५६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञधिः अभयदेवीया वृत्तिः १
॥४२०॥
कतिविहे णं भंते ! पोरगलपरिणामे पण्णत्ते ?, गोयमा ! पंचविहे पोग्गल परिणामे पण्णत्ते, तंजहा-वन्न| परिणामे १ गंधप० २ रसप० ३ फासप० ४ संठाणप० ५। वनपरिणामे णं कविहे पण्णत्ते ?, गोपमा ! पंचविहेपण्णत्ते, तंजहा-कालवन्नपरिणामे जाव सुकिल्लवन्नपरिणामे, एएणं अभिलावेणं गंधपरिणामे दुबिहे रसप णामे पंचविहे फासपरिणामे अट्ठबिहे, संठाणप० भंते! कविहे पण्णत्ते १, गोपमा ! पंचविहे पण्णत्ते, तंजहा- परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ॥ (सूत्रं ३५६ ) ॥
'कविहे 'मित्यादि, 'वन्नपरिणामे' त्ति यत्पुद्गलो वर्णान्तरत्यागाद्वर्णान्तरं यात्यसौ वर्णपरिणाम इति, एवमन्यत्रापि, 'परिमंडलसं ठाणपरिणामे'त्ति इह परिमण्डलसंस्थानं वलयाकारं, यावत्करणाञ्च 'बट्टसंठाणपरिणामे तंससंठाणपरिणामे चरंस संठाणपरिणामे' त्ति दृश्यम् ॥ पुद्गलाधिकारादिदमाह -
एगे भंते! पोग्गलस्थिकायपरसे किं दवं १ दवदेसे २ दवाई ३ दवदेसा ४ उदाहु दहं च दवदेसे य ५ उदाह दबं च ववदेसा प ६ उदालु दवाई च दबदेसे य ७ उदाहु दवाई च दवदेसाय ८१, गोयमा ! सिय दूवं सिप दबदेसे नो दबाई नो दधदेसा नो दयं च दवदेसे य जांव नो दवाई च दषदेसा य ॥ दो भंते ! पोग्गलत्थिकायपरसा किं दक्षं दबदेसे पुच्छा तहेव, गोयमा । सिय दबं १ सिय दबदेसे २ सिप दवाई ३ सिय दधदेसा ४ लिय दक्षं च दवदेसे य ५ नो दवं च दधदेसा प ६ सेसा पडिसेहेयद्वा ॥ तिनि भंते! पोग्गलत्थिकायपणसा किं दक्षं दद्ददेसे० १ पुच्छा, गोयमा ! सिय दक्षं १ लिय दवदेसे २ एवं सत्त भंगा भाणियचा, जाव सिय दवाई
For Parts Only
~282~
८ शतके
उद्देशः १० पुङ्गलपरिणामः
सू ३५६ द्रव्यद्रव्यदेशादिः
सू ३५७
॥४२० ॥
waryra