SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३५५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५५] ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्धपति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोवएस वत्ति 'कल्पोपगेषु'|| सीधर्मादिदेवलोकोपगेषु देवेषु मध्ये उपपद्यते, मध्यमचारित्राराधनासद्भावे, कप्पातीएम बत्ति अवेयकादिदेवेपत्पद्यते। मध्यमोत्कृष्टचारित्राराधनासद्भावे इति, तथा-'उकोसियंणं भंते! दंसणाराहण'मित्यादि, एवं चेव'त्ति करणात् 'तेणेव | भवग्गहणेणं सिझ'इत्यादि दृश्य, तद्भवसियादि च तस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टाया मध्यमायाश्चोकत्वा-1 दिति, तथा-'उकोसियण्णं भंते ! चारित्ताराहण'मित्यादौ 'एवं चेव'त्ति करणात् 'तेणेव भवग्गहणण मित्यादि दृश्य, ४ केवलं तत्र 'अत्धेगइए कप्पोवगेस 'त्यभिहितमिह तु तन्न वाच्यं, उत्कृष्ट चारित्राराधनावतः सौधर्मादिकल्पेष्वगमना, वाच्यं पुनः 'अत्थेगइए कप्पातीएसु उववज्जईत्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनात्, एतदेव दर्शयतोतं'नवर'मित्यादि । मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एवं निर्वाणाभावात, भावे पुनरुत्कृटत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोचेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन 'तच पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताच चारिचाराधनासंवलिता ज्ञानाद्याराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति 'सत्तट्ठभवग्गहणाई पुण णाइक्कमइत्ति, यतश्चारित्राराधनाया एवेदं फलमुकं, यदाह-"अट्ठभवा उ चरित्ते"त्ति [अष्टौ भवास्तु चारिने], श्रुतसम्यक्त्वदेशविरतिभवास्त्वसवेया उक्काः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असहयेयभविका अपि भवन्ति नत्वष्टभविका एवेति ॥ अनन्तरं जीवपरिणाम उक्तोऽध पुद्गलपरिणामाभिधानायाह दीप अनुक्रम [४३१] ज्ञानादि आराधनाया: वर्णनं ~281
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy