________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शतके
मज्ञप्तिःDI
कामेणबधासू३५१
प्रत सूत्रांक [३५१]
दीप अनुक्रम [४२७]
व्याख्या- गधे ॥णाणावरणिज्नकम्मासरीरप्पयोगबंधे णं भंते! किं देसबंधे सवर्वधे?, गोयमा! देसबंधेणो सवर्षधे, एवं
जाव अंतराइयकम्मााणाणावरणिज्नकम्मासरीरप्पयोगबंधेणं भंते! कालओ केवचिरं होइ',गोयमा!णाणा अभयदेवी- दुविहे पण्णत्ते, तंजहा-अणाइए सपनवसिए अणाइए अपज्जवसिए वा एवं जहा तेयगस्स संचिट्ठणा तहेच एवं जाव या वृत्तिः१]
अंतराइयकम्मरस । णाणावरणिज्जकम्मासरीरप्पयोगधंतरेणं भंते कालओ केवचिरं होही,गोयमा !अणाइयस्स ॥४१॥
एवं जहा तेयगसरीरस्स अंतरं तहेव एवं जाव अंसराइयरस । एएसिणं भंते ! जीवाणं नाणावरणिजस्स
कम्मरस देसबंधगाणं अबंधगाण य कयरे २ जाव अप्पायहुगं जहा तेयगस्स, एवं आषयवजं जाव अंतराइय| स्साआउयस्स पुच्छा,गोयमा सवस्थोवा जीवा आउयस्स कम्मस्स देसवंधगा अबंधगा संखेनगुणाप(सूत्रं ३५१)॥3 ki 'कम्मासरीरेत्यादि, 'णाणपरिणीययाए'ति ज्ञानस्य-श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकता-सामान्येन
प्रतिकूलता सा तथा तया, 'णाणनिण्हवणयाए'त्ति ज्ञानस्य-श्रुतस्य श्रुतगुरूणां वा या निहवता-अपलपनं सा X|| तथा तया, 'नाणंतराएणं'ति ज्ञानस्य-श्रुतस्यान्तरायः-तहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेKणे'ति ज्ञाने-श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः-अप्रीतिः स तथा तेन, 'नाणचासायणाए'त्ति ज्ञानस्य ज्ञानिनां Pillवा याऽस्याशातना-हीलना सा तथा तया, 'नाणविसंवायणाजोगेण'ति ज्ञानस्य ज्ञानिनां वा विसंवादन|| योगी-व्यभिचारदर्शनाय व्यापारो यः स तथा तेन, एतानि च बाह्यानि कारणानि ज्ञानावरणीयकाम्भेणशरीरबन्धे,
अधाऽऽन्तरं कारणमाह-'नाणावरणिमित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यरकाम्मेणशरीरप्रयोग
॥४१॥
कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा:
~264