SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४९] दीप अनुक्रम [४२५] करणलब्धि वा प्रतीत्य, एतच्च वायुपश्वेन्द्रियतिर्यानुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लन्धि वैक्रियशरीर- शतके प्रज्ञप्ति ॥ ग्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्तां विहाय वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यतीति । 'सवर्षधे उद्देशा अभयदेवी- जहनेणं एक समय'ति, कथं १, वैक्रियशरीरिघूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेका क्रियादि समयं सर्वबन्ध इति, 'उकोसेणं दो समय'त्ति, कथं !, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्ववन्धको भूत्वा मृतः बन्धः ॥४०६॥ पुनर्नारकत्वं देवत्वं वा यदा प्रामोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः 8|| समयद्वयमिति, 'देसबंधे जहन्नेणं एक समय'ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं देशबन्धो जघन्यत एक समयमिति, 'उक्कोसेणं तेत्तीसं सागरोवमाई समयऊणाई ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानःप्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्ध-18 |कस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति ॥'चाउकाइए'त्यादि, 'देसबंधे जहन्नेणं एक || समयंति, कथा, वायुरौदारिकशरीरी सन् बैंक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं| 18 जघन्येनैको देशबन्धसमयः "उकोसेणे अंतोमुहुति वैक्रियशरीरेण स एव यदाऽन्तर्मुहुर्तमात्रमास्ते तदोत्कर्षतो देशबन्धो टून्तर्मुहूर्त, लन्धिवैक्रियशरीरिणो जीवतोऽन्तर्मुहुर्तात्परतो न वैक्रियशरीरावस्थानमस्ति, पुनरौदारिकशरीरस्यावश्यं प्रतिपत्ते रिति ॥रयणप्पभे'त्यादि, 'देसबंधे जहनेणं बस वाससहस्साई ति समयऊणाई"ति, क, त्रिसमयविग्रहेण रक्षण- ४०६॥ भायां जघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य । औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~254
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy