________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
*
**
प्रत सूत्रांक
*
*
[३४९]
SEARCH
%
5
| रंगसरीरप्पयोगधे, गोयमा ! मणुस्साहारगसरीरप्पयोगवंधे नो अमणुस्साहारगसरीरप्पयोगधंधे, एवं
एएणं अभिलावणं जहा ओगाहणसंठाणे जाव इहिपत्तपमत्तसंजयसम्मदिद्विपक्षप्तसंखेजवासाउयकम्मभूदिमिगगन्भवतियमणुस्साहारगसरीरप्पयोगबंधे णो अणिहिपत्तपमत्त जाव आहारगसरीरप्पयोगधंधे । आहा-18
रगसरीरप्पयोगबंधे गं भंते ! कस्स कम्मस्स उदएणं ?, गोयमा! पीरियसयोगसव्वयाए जाव लद्धिं पहुच आहारगसरीरप्पयोगणामाए कम्मरस उदएणं आहारगसरीरप्पयोगधंधे । आहारगसरीरप्पयोगबंधे णं भंते! किं देसर्वधे सर्वधे; गोयमा ! देसबंधेवि सपबंधेवि । आहारगसरीरप्पयोगधंघे भंते । कालो केवचिरं|| होइ ?, गोयमा ! सवबंधे एक समयं देसबंधे जहन्नेणं अंतोमुहत्तं उकोसणवि अंतोमुहतं ॥ आहारगसरीर
प्पयोगबंधतरे णं भंते ! कालओ केवचिरं होइ ?, गोयमा। सबबंधतरं जहन्नेणं अंतोमुहसं उकोसेणं अणतं । * कालं अर्णताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्राओ अर्णता लोया अवहुपोग्गलपरियह देसूर्ण, एवं
देसबंधंतरंपि ।। एएसि णं भंते ! जीवाणं आहारगसरीरस्स देसबंधगाणं सबबंधगाण अपंधगाण य कयरे ४२ जाब विसेसाहिया वा?, गोयमा ! सबत्योवा जीचा आहारगसरीरस्स सबबंधगा देसवंधगा संखेवगुणा
अवंधगा अर्णतगुणा ३॥ (सूत्र ३४९)॥ Kil तत्र 'एगिदियवेउविए'त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए'त्यादि तु पञ्चेन्द्रियतिर्यअनुष्यदेवनारकापेक्ष
मिति । 'वीरिये त्यादौ यावरकरणात् 'पमायपचया कम्मं च जोगं च भवं चेति द्रष्टव्यं 'लद्धिं वत्ति बैंक्रिय
दीप अनुक्रम [४२५]
3
आहारक-प्रयोगबन्ध: एवं तस्य भेदा:
~253