________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२२३२३]
व्याख्या-मत्यज्ञानिनः
| मत्यज्ञानिनः श्रुताज्ञानिनः, यतो मत्यज्ञानिनः श्रुताज्ञानिनश्चैकेन्द्रिया अपीति तेन तेभ्यस्तेऽनन्तगुणाः, परस्परतश्च| प्रज्ञप्तिः तुल्याः। तथा मिश्रसूत्रे स्तोका मनःपर्यायज्ञानिनः, अवधिज्ञानिनस्तु तेभ्योऽसमवेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुत- उद्देशार अभयदेवी- ज्ञानिनश्चान्योऽन्य तुल्या प्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्तिः पूर्वोक्तव, आभिनियोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्ग- ज्ञान्यज्ञा
| ज्ञानिनोऽसत्येयगुणाः, कथम् ?, उच्यते, यतः सम्यग्दृष्टिभ्यः सुरनारकेभ्यो मिथ्यादृष्टयस्तेऽसजये यगुणा उक्तास्तेन निनामल्पः ॥२६॥ विभङ्गज्ञानिन आभिनिवोधिकज्ञानिश्रुतज्ञानिभ्योऽसावेयगुणाः, केवलज्ञानिनस्तु विभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धा- बहुत्व
सू३२३ नामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्य तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिध्वपि तेषां भावात् , तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वादिति ॥अथ पर्यायद्वारे-केवइया इत्यादि, आभि| निबोधिकज्ञानस्य पर्यवा:-विशेषधा आभिनिवोधिकज्ञानपर्यवाः, ते च द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो| मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् !, एकस्मादवप्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या विशुद्धः१ अन्यस्त्वसाधेयभागवृद्ध्या २ अपरः सयेयभागवृक्या ३ अन्यतरः समवेयगुणवृक्ष्या ४ तदन्योऽसोयगुणवृक्ष्या ५ अपरस्त्वनन्तगुणवृक्ष्या ६ इति, एवं च सङ्ख्यातस्य सङ्ख्यातभेदत्वादसंख्यातस्य चासङ्ग्यातभेदत्वादनन्तस्य चान-IN |न्तभेदत्वादनम्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानम-18 पविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये पदार्थान्तरपर्यायास्ते तस्य परपर्या-IX||१॥
यास्ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, हा
दीप अनुक्रम [३९५-३९६]
SAGRONG
~166~