________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३२०
दीप अनुक्रम [३९३]
व्याख्या- |दनसम्यग्दर्शनिनो विकलेन्द्रियाः, एकज्ञानिनो वा केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात् , ये 80 शतके प्रज्ञप्तिः
द त्वज्ञानिनस्ते पुनराद्याज्ञानद्वयवन्त इति । 'चक्खिदिए इत्यादि, अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि । उद्देशः २ अभयदेवी-18 यावृत्तिः१
भजनया त्रीणि चाज्ञानानि भजनयैव तदलब्धिकानां च द्वे ज्ञाने द्वे चाज्ञाने एकच ज्ञानमुक्तमेवं चक्षुरिन्द्रियलब्धि- ज्ञानाज्ञाना कानां घाणेन्द्रियलब्धिकानां च तदलब्धिकानां च वाच्यं, तत्र चक्षुरिन्द्रियलब्धिका घ्राणेन्द्रियलब्धिकाश्च ये पश्चेन्द्रि- नगत्यादा
यास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियमाणेन्द्रियलब्धि॥३५४||
सू ३२० कास्तेषां सासादनसम्यग्दर्शनभावे आद्यं ज्ञानद्वयं तदभावे त्वाद्यमेवाज्ञानद्वयं, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोग विषेकेन्द्रियाः केवलिनश्च, तन्त्र द्वीन्द्रियादीनां सासादनभावे आद्यज्ञानद्वयसम्भवः, तदभावे त्वाधाज्ञानद्वयस-1 म्भवः, केवलिनां वे केवल ज्ञानमिति । 'जिन्भिदिय इत्यादौ, 'तस्स अलद्विय'त्ति जिह्वालन्धिवर्जिताः, ते च केव-| |लिन एकेन्द्रियाश्चेत्यत आह–'नाणीवी'त्यादि, ये ज्ञानिनस्ते नियमात्केवल ज्ञानिनः येऽज्ञानिनस्ते नियमाद् त्यज्ञा-| निनः एकेन्द्रियाणां सासादनभावतोऽपि सम्यग्दर्शनस्याभावाद् विभङ्गाभावाचेति । 'फार्सिदिय' इत्यादि, स्पर्शनेन्द्रि-1 |यलब्धिकाः केवलवर्जज्ञानचतुष्कवन्तो भजनया तथैवाज्ञानत्रयवन्तो वा, स्पर्शनेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलमध्यलब्धिमन्तोऽप्येवंविधा एवेत्यत उक्तं 'जहा इंदिए इत्यादि ॥ उपयोगद्वारे
सागारोवउत्ताणं भंते ! जीवा किं नाणी अन्नाणी, पंच नाणा तिनि अन्नाणाई भयणाए ॥ आमिणि-18/ ॥२५॥ बोहियनाणसाकारोवउत्ता णं मंते ! चत्तारि णाणाई भयणाए । एवं सुयनाणसागारोवउत्तावि । ओहिना
ज्ञानादि अधिकार:
~150