________________
आगम
[०५]
प्रत
सूत्रांक
[३१६]
दीप
अनुक्रम [३८९]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [३१६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३४०॥
| विच्छुयजाति आसीविसस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! पभू णं विच्छुयजातिभसीविसे अद्धभहप्पमाणमेत्तं बौद्धिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चैव णं संपसीए करेंसु वा करेंति वा करिस्संति वा १, मंदुकजाति आसीविसपुच्छा, गोयमा ! पभ्रूणं मंडुक्कजाति आसी विसे भरहष्यमाणमेत्तं बोंदिं विसेणं विसपरिगयं सेसं तं चैव जाव करेस्संति वा २, एवं उरगजाति आसीविस|स्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चैव जाव करेस्संति वा ३, मणुस्सजाति - आसीविसस्सवि एवं चैव नवरं समयखेत्तप्यमाणमेत्तं वौदिं विसेण विसपरिगयं सेसं तं चैव जाव करेस्संति वा ४ । जइ कम्मआसीविसे किं नेरइयकम्मआ सीविसे तिरिक्खजोणियकम्मआसीविसे मणुस्सकम्मआसीविसे देवकम्मासीविसे ?, गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोणियकम्मासीविसेवि मणुस्तकम्मा० देवकम्मासी०, जह तिरिक्खजोणियकम्मासीविसे किं एगिंदियतिरिक्ख जोणियकम्मासीबिसे जाव पंथिंदियतिरिक्खजोणियकम्मासीविसे १, गोयमा ! नो एर्गिदियतिरिक्खजोणियकम्मासीविसे जाव नो चरिंदियतिरिकख जोणियकम्मा सी विसे पंचिदियतिरिक्खजोणियकम्मासीविसे, जड़ पंचिंदियतिरिक्ख जोणियजावकम्मासीविसे किं संमुच्छिम पंचेंद्रियतिरिक्खजोणियजावकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे ?, एवं जहा वेडवियसरीरस्स भेदो जाव पत्तासंखेज्जवासाज्यगन्भवयंतियपंचिदिद्यतिरिक्खजोणियकम्मासीविसे नो अपज्जन्त्तासंखेज्जवासाज्य जावकम्मासीविसे । जइ मणुस्तकम्मासीविसे किं
आशीविषस्य अधिकार:
For Penal Use Only
~122~
८ शतके
उद्देशान आशीविषाधिकारः
सू ३१६
॥३४०॥