SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३१६] दीप अनुक्रम [३८९] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [३१६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥३४०॥ | विच्छुयजाति आसीविसस्स णं भंते! केवतिए विसए पन्नत्ते ?, गोयमा ! पभू णं विच्छुयजातिभसीविसे अद्धभहप्पमाणमेत्तं बौद्धिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चैव णं संपसीए करेंसु वा करेंति वा करिस्संति वा १, मंदुकजाति आसीविसपुच्छा, गोयमा ! पभ्रूणं मंडुक्कजाति आसी विसे भरहष्यमाणमेत्तं बोंदिं विसेणं विसपरिगयं सेसं तं चैव जाव करेस्संति वा २, एवं उरगजाति आसीविस|स्सवि नवरं जंबुद्दीवप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं सेसं तं चैव जाव करेस्संति वा ३, मणुस्सजाति - आसीविसस्सवि एवं चैव नवरं समयखेत्तप्यमाणमेत्तं वौदिं विसेण विसपरिगयं सेसं तं चैव जाव करेस्संति वा ४ । जइ कम्मआसीविसे किं नेरइयकम्मआ सीविसे तिरिक्खजोणियकम्मआसीविसे मणुस्सकम्मआसीविसे देवकम्मासीविसे ?, गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोणियकम्मासीविसेवि मणुस्तकम्मा० देवकम्मासी०, जह तिरिक्खजोणियकम्मासीविसे किं एगिंदियतिरिक्ख जोणियकम्मासीबिसे जाव पंथिंदियतिरिक्खजोणियकम्मासीविसे १, गोयमा ! नो एर्गिदियतिरिक्खजोणियकम्मासीविसे जाव नो चरिंदियतिरिकख जोणियकम्मा सी विसे पंचिदियतिरिक्खजोणियकम्मासीविसे, जड़ पंचिंदियतिरिक्ख जोणियजावकम्मासीविसे किं संमुच्छिम पंचेंद्रियतिरिक्खजोणियजावकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे ?, एवं जहा वेडवियसरीरस्स भेदो जाव पत्तासंखेज्जवासाज्यगन्भवयंतियपंचिदिद्यतिरिक्खजोणियकम्मासीविसे नो अपज्जन्त्तासंखेज्जवासाज्य जावकम्मासीविसे । जइ मणुस्तकम्मासीविसे किं आशीविषस्य अधिकार: For Penal Use Only ~122~ ८ शतके उद्देशान आशीविषाधिकारः सू ३१६ ॥३४०॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy