________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१४,३१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३१४,
असलयाताम्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह-'अणंता इत्यादि, एतदेवाभिलापतो दर्शय-IKI शाह-'जाव अणं'इत्यादि । अथैतेषामेवाल्पबहुस्वं चिन्तयन्नाह
एएसिणं भंते ! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं बीससापरिणयाण य कयरे २ हितो जाव विसेसाहिया वा?, गोयमा ! सबत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अर्णतगुणा वीससा-II का परिणया अणन्तगुणा । सेवं मंते ! सेवं भंते ! त्ति॥(सूत्रं ३१५)। अहमसयस्स पदमो उद्देसो समत्तो॥८-१॥
'एएसि ण'मित्यादि, 'सवत्थोवा पुग्गला पओगपरिणय'त्ति कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात् , 'मीसापरिणया अणंतगुण'त्ति कायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणट्रा तास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति ॥ अष्टमशते प्रथमः ॥८-१॥
३१५]
दीप अनुक्रम
EGESSAX5
[३८७, ३८८]
प्रथमे पुद्गलपरिणाम उक्को, द्वितीये तु स एवाशीविषद्वारेणोच्यते इत्येवंसम्बन्धस्यास्यादिसूत्रम्---
कतिविहाणं भंते ! आसीविसा पन्नत्ता ?, गोयमा! दुविहा आसीविसा पन्नत्ता, तंजहा-जातिआसीविसा य कम्मआसीविसा य, जाइआसीविसा णं भंते ! कतिविहा पन्नत्ता ?, गोयमा ! चविहा पन्नत्ता, तंजहा-विच्छयजातिआसीविसे मंटुकजाइआसीविसे उरगजातिआसीविसे मणुस्सजातिआसीविसे,
अत्र अष्टम-शतके प्रथम-उद्देशक: समाप्त: अथ अष्टम-शतके द्वितीय-उद्देशकः आरभ्यते आशीविषस्य अधिकार:
~121