SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१८], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [१८] व्याख्या-18 त्यर्थः अथवाऽवनतम्-आसन्नमग्रम्-अन्तो यस्य तत्तथा तन्निषेधाद अनवनताग्रम्, एतदेव वर्णनाशाववनता(नवता)ग्र- शतके प्रज्ञप्तिः || मिति, अथवाऽनवगतम्-अपरिच्छिन्नम-परिमाणं यस्य तत्तथा, अत एव 'दीहमळू'ति 'दीर्घाद्धं दीर्घकालं 'दीर्घावं 5 असंवृताअभयदेवी- सिब्यादि वा' दीर्घमार्ग 'चाउरंत'न्ति चतुरन्तं-देवादिगतिभेदात् पूर्वादिदिग्भेदाच्च चतुर्विभार्ग तदेव स्वार्थिकाण्प्रत्ययोपादाना सू१८ चातुरन्तं 'संसारकंतारं'ति भवारण्यम् 'अणुपरियट्टईत्ति पुनः पुनर्भमतीति ॥ असंवृतस्य तावदिदं फलं, संवृतस्य | ॥ ३५॥ तु यत्स्यात्तदाह-संवुडे ण'मित्यादि व्यक्त, नवरं संवृतः-अनगारः प्रमत्ताप्रमत्तसंयतादिः, स च चरमशरीरः स्यादचर मशरीरो वा, तत्र यश्चरमशरीरस्तदपेक्षयेदं सूत्र, यस्त्वचरमशरीरस्तदपेक्षया परम्परया सूत्रार्थोऽवसेयः, ननु पारम्पर्येणास वृतस्यापि सूत्रोक्तार्थस्यावश्यम्भावो,यतः शुक्लपाक्षिकस्यापि मोक्षोऽवश्यंभावी,तदेवं संवृतासंवृतयोः फलतो भेदाभाव एवेति, हा अत्रोच्यते, सत्यं, किन्तु यत्संवृतस्य पारम्पर्य तदुत्कर्षतः सप्ताष्टभवप्रमाणं, यतो वक्ष्यति-'जहन्नियं चरिताराहणं आराहित्ता || सत्तभवग्गहणेहिं सिज्झइत्ति, यच्चासंवृतस्य पारम्पर्य तदुत्कर्षतोऽपार्जपुद्गलपरावर्त्तमानमपि स्याद्, विराधनाफलत्वाहात्तस्येति, 'बीइवयइत्ति व्यतिव्रजति व्यतिकामतीत्यर्थः। अनगारः संवृतत्वात्सिध्यतीत्युक्तं, यस्तु तदन्यः स विशिष्टगुणविकलः सन् किं देवा स्थान वा इति प्रश्नयन्नाह जीवेणं भंते ! अस्संजए अविरए अप्पडिहयपचक्खायपावकम्मे ओ चुए पेचा देवे सिपा, गोयमा!|All का अत्थेगइए देवे सिया अत्धेगइए नो देवे सिया। से केणतुणं जाव इओ चुए पेचा अस्थेगइए देवे सिया अत्थे गइए नो देवे सिया?, गोयमा जे इमे जीवा गामागरनगरनिगमरायहाणिखेडकब्बडमयदोणमुहपट्टणा दीप अनुक्रम [२४] ३५॥ ~84 ~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy