SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [१२], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२] SHRESCR456%ACE गाथा कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् , 'अणूं| चेव वायरा वत्ति चेवशब्दः समुच्चयार्थः, ततश्चाणवश्च बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः सूक्ष्मत्वं स्थूलत्वं चैषां । ल कर्मद्रव्यापेक्षयैवागतन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति । एवं चयोपच| योदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च 'आहारदव्ववग्गणमहिकिचेति यदुक्तं तत्रायमभिप्रायः-शरीरमाश्रित्य चयोपचयौ पार व्याख्याती, ती चाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्र|न्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेपूक्तं कर्मद्रव्यवर्गणामधिकृत्येति । 'उयमि'त्ति अपवर्तितवन्तः, इहापवर्चनं कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम् , अपवर्तनस्य चोपलक्षपणत्वादुद्वर्त्तनमपीह दृश्यं, तच्च स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसुत्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्ना नामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह-"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥१॥" अपरस्त्वाह-"मोनूण आउयं खलु देसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥१॥" एतदेव निदश्यते-यथा कस्यचित्सद्वद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सवेद्यमसद्वेषतया संक्रामतीति, एवमन्यत्रापि योज्यमिति । 'निधत्तंसुत्ति निधत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्तनापवर्तनव्यतिरिक्तकर गा १ आयुर्दर्शनमोह चारित्रमोदं च मुक्त्वा । शेषाणां प्रकृतीनामुत्तरविषिसंक्रमो भणितः ॥१॥ दीप अनुक्रम [१६-१७] l armierary.org ~63~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy