________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [११], + गाथा
प्रत सूत्रांक [११]
पुद्गलभेदादिः सू१२
व्याख्या
||४|| आहियमाणाध २ अनाहता आहरिष्यमाणाश्च ३ अनाहना अनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रजाप्तिः || प्रश्ननिर्वचनविषयाः स्युरिति ।। पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह
१ उद्देशके अभयदेवी-IIMIयाणं भंते ! कडविहा पोग्गला भिजति?, गोयमा! कम्मदव्ववग्गणमहिकिच दुविहा पोग्गला या वृत्तिः शामिति, तंजहा-अणू येव पायरा चेव १। नेरइयाणं भंते ! कतिविहा पोग्गला चिल्जेति', गोपमा||||
पद आहारदव्ववग्गणमहि किन दुविहा पोग्गला चिजंति, तंजहा-अणं चेव थायरा चेव । एवं उवचिजति
नेर क० पो. उदीरेंति ?,गोयमा ! कम्मय्ववग्गणमहिकिच दुविहे पोग्गले उदीरेंति, तंजहा-अणूं चेव । बायरा थेव, सेसावि एवं चेव भाणियब्वा, एवं वेदेति ५ निजरेंति ६ उयहिंसु ७ उठवडेति ८ उम्बहिस्संति | ॥९संकार्मिसु १० संकामेति ११ संकामिस्संति १२ निहर्तिसु १३ निहत्तेति १४ निहसिस्संति १५ निकायंसु ||१६ निकायंति १७ निकाइस्संति १८, सब्वेसुवि कम्मव्ववग्गणमहिकिच गाहा-भेइयचिया उपचिया उदी४||रिया बेड्या प निजिन्ना । उयट्टणसंकामणनिहत्तणनिकायणे तिविह कालो ॥१॥(सू०१२) ril 'नरहयाणं भंते कायिहा पोग्गला भिज्जती' त्यादि व्यक्तं, नवरं 'भिज्जति'त्ति तीनमन्दमध्यतयाऽनुभागभेदेन
भेदवन्तो भवन्ति, उद्धर्तनकरणापवर्तनकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थे।, उत्तरम्BII'कम्मव्यवग्गणमहिकिच'त्ति समानजातीयद्न्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्मरूपा द्रव्यवर्गणा कर्मद्रव्याणां या वर्गणा कर्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य, कम्मेद्रव्यवगंणासत्का इत्यर्थः,
गाथा
दीप
॥२४
अनुक्रम [१४-१५]
~62~