SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [११], + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: G - प्रत सुत्रांक [११] २३॥ शता सू११ गाथा व्याख्यान निजिन्ना,गाहा-परिणय चिया उपचिय उद्दीरिया वेश्या य निजिन्ना। एक्ककमि पदमि (मी) चउब्विहा पोग्गला १ शतके प्रज्ञप्तिः होति॥१॥(सू०११) १ उद्देशक अभयदेवी नारकाणा ही 'पुव्वाहारियत्ति ये पूर्वमाहृता:-पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहृता वा 'पोग्गले'ति स्कन्धाः । माहारपपरिणय'त्ति ते 'परिणताः पूर्वकाले शरीरेण सह संपृक्ताः परिणतिं गता इत्यर्थः, इति प्रथमः प्रश्नः १, इह च सर्वत्र रिणतचि४ प्रश्नत्वं काकुपाठादवगम्यते । तथा 'आहारिय'त्ति पूर्वकाले 'आहृताः' संगृहीता-अभ्यवहता वा, 'आइरिजमाण'त्ति, तादि ये च वर्तमानकाले 'आहियमाणाः' सगृह्यमाणा अभ्यवप्रियमाणा वा पुद्गलाः 'परिणय'त्ति ते परिणता इति || द्वितीयः २ तथा 'अणाहारियत्ति येऽतीतकालेऽनाहताः 'आहारिजिस्समाणे'त्ति ये चानागते काले आह|रिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः । तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानाग& ताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एवं प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहता आहियमाणा आहरिष्यमाणा अनाहता अनाहियमाणा अनाहरिष्यमाणाश्चेति षट् पदानीह सूचितानि, तेषु चैकैकपदा श्रयणेन पह, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पश्चदश, पञ्चकयोगे पट्, पयोगे एक इति ॥ अत्रीदत्तरमाह-गोयमे'त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् १|| ये पुनराहता आह्रियमाणाश्च ते परिणताः, आहुतानां परिणामभावादेव, परिणमन्ति च आहियमाणानां परिणामभावस्य । वर्तमानत्वादिति २ । वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्टः-यदुत आहृता आहरिप्यमाणाः पुद्गलाः परि दीप अनुक्रम [१४-१५] JAREmiraton For P OW ~60~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy