________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५०
दीप
भागनिहत्ता ?, गोयमा ! जातिनामनिहत्तावि जाब अणुभागनामनिहतावि, दंडओ जाव वेमाणियाणं । जीवा णं भंते । किंजाइनामनिहत्ताउया जाव अणुभागनामनिहत्ताउया ?, गोयमा ! जाइनामनिहत्ताउयावि जाव अणुभागनामनिहत्ताउयावि, दंडओ जाव बेमाणियाणं । एवं एए दुवालस दंडगा भाणियबा । जीवा णं भंते ! किं जातिनामनिहत्ता १ जाइनामनिहत्ताज्या २१,१२॥ जीवा र्ण भंते ! किंजाइनामनिवत्ता जातिनामनिउत्ताउया ४ जाइगोयनिहत्ता ५ जाइगोयनिहत्ताउया ६ जातिगोपनिउत्ता ७ जाइगोयनिउत्ताउया ८ जाइणामगोयनिहत्ता ९ जाइणामगोयनिहत्ताउया १० जाइणामगोयनिउत्ता ११? जीवा णं भंते ! किं जाइनामगोयनिउत्ताउया १२ जाव अणुभागनामगोयनिउत्ताउया ?, गोयमा ! जाइनामगोयनिउत्ताउयावि जाव अणुभागनामगोयनिउत्ताउयावि दंडओ जाव वेमाणियाणं ॥ (सूत्रं२५०)॥ । तत्र 'जातिनामनिहत्ताउए'त्ति जातिः एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मण उत्तरप्रकृतिविशेषो
जीवपरिणामो वा तेन सह निधत्त-निपिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मपुगलानां प्रतिसमयमनुभवनाथं | 8||रचनेति १, 'गतिनामनिधत्ताउए'त्ति गतिः-नरकादिका चतुर्धा शेष तथैव २, 'ठिइनामनिधत्ताउए'त्ति स्थिति| रिति यत्स्थातव्य कचिद्विवक्षितभवे जीवेनायुःकर्मणा वा सैव नाम-परिणामो धर्मः स्थितिनाम तेन विशिष्टं निधत्तं यदायुर्दलिकरूपं तत् स्थितिनामनिधत्तायुः ३, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रमुक्त, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्तास्ते च जात्यादिनामसम्बन्धित्वान्नाम
अनुक्रम [३१५]
Nirauasaram.org
~572~