________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२४९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४९]
गाथा:
व्याख्या- मेव वाच्यमिति सूचितं, तथा अवेयकादीपत्यारभारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो-||
उद्देश.८ प्रज्ञप्तिः ध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्गहगाथयाऽऽह-तमुकाय'गाहा, 'तमुकाए'त्ति तमस्का-1 अभयदेवी
हारनपृथ्व्यायूदवायप्रकरणे प्रागुक्ते 'कप्पपणए'त्ति अनन्तरोकसौधर्मादिदेवलोकपञ्चके 'अगणी पुढवी यत्ति अग्निकायपृथिवीकाया
यधोगृहाया वृत्तिः
| वध्येतव्यो-'अस्थि णं भंते ! बादरे पुढविकाए बादरे अगणिकाए ?, नो इणडे समठे, नण्णस्थ विग्गहमतिसमावन्नएर्णादिसू २४९ ॥२७९॥
इत्यनेनाभिलापेन । तथा 'अगणित्ति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रलप्रभादिपृथिवीसूत्रेषु , 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए'इत्याद्यभिलापेनेति । तथा 'आउतेऊवणस्सईत्ति अप्कायतेजोवनस्पतयोऽध्येतब्या:-'अस्थि णं भंते ! बादरे आउकाए बायरे तेउक्काए बायरे वणस्सइकाए, नो इणढे समहे' इत्यादि-18 नाऽभिलापेन, केषु ? इत्याह-कप्पुवरिम'त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसुत्ति प्रागुक्त कृष्णाराजी
सूत्र इति, इह च ब्रह्मलोकोपरितनस्थानानामधो योऽवनस्पतिनिषेधः स यान्यवायुप्रतिष्ठितानि तेषामध आनन्तर्येण || &ावायोरेव भावादाकाशप्रतिष्ठितानामाकाशस्यैव भावादवगन्तव्यः, अग्नेस्त्वस्वस्थानादिति ॥ अनन्तरं बादराप्कायादयो|ऽभिहितास्ते चायुर्वन्धे सति भवन्तीत्यायुर्वन्धसूत्रम्
॥२७॥ _कतिविहे णं भंते ! आउयबंधए पन्नत्ता, गोयमा! छबिहा आउयबंधा पन्नत्ता, तंजहा-जातिनामनिहभत्ताउए १ गतिनामनिहत्ताउए २ ठितिनामनिहत्ताउए ३ ओगाहणानामनिहत्ताउए ४ पएसनामनिहत्ताउए
५ अणुभागनामनिहत्ताउए ६ दंडओ जाव वेमाणियाणं ॥ जीवाणं भंते ! किं जाइनामनिहत्ता जाव अणु
दीप अनुक्रम [३१३-३१४]
~571~