________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४०]
गाथा
SINA-NCGANGACASGAR
क्खाणं न जाणंति ३ ॥ जीवा गं भंते ! किं पञ्चक्खाणं कुर्वति अपचक्खाणं कुवंति पचक्खाणापचक्खाणं कुचंति ?, जहा ओहिया तहा कुवणा ।। जीवा णं भंते ! किं पचक्खाणनिवत्तियाउया अपचक्खाणणि पञ्चक्खाणापचक्खाणनि०१, गोयमा ! जीवा य वेमाणिया य पचक्खाणणिवसियाज्या तित्रिवि, अवसेसा अपचक्खाणनिवत्तियाउया ॥ पचक्खाणं १ जाणइ २ कुवति ३ तिन्नेव आउनिबत्ती ४ । सपदेसुद्देसंमि य एमए दंडगा चउरो॥१॥ (सूत्र २४०)॥ सेवं भंते ! सेवं भंते ! ति छठे सए चउत्थो उद्देसो ॥६-४।। | 'जीवा ण'मित्यादि, 'पञ्चक्खाणि'त्ति सर्वविरताः 'अपचक्खाणि'त्ति अविरताः 'पचक्खाणापञ्चक्खाणि'त्ति देशमाविरता इति 'सेसा दो पडिसेहेयधा' प्रत्याख्यानदेशप्रत्याख्याने प्रतिषेधनीये, अविरतत्वाचारकादीनामिति ॥ प्रत्या-18
ख्यानं च तजज्ञाने सति स्यादिति ज्ञानसूत्र, तत्र च 'जे पंचिंदिया ते तिन्निवित्ति नारकादयो दण्डकोक्ताः पञ्चे|न्द्रियाः, समनस्कत्वात् सम्यग्दृष्टित्वे सति ज्ञपरिज्ञया प्रत्याख्यानादित्रयं जानन्तीति, 'अवसेसे'त्यादि, एकेन्द्रियविकलेन्द्रियाः प्रत्याख्यानादित्रयं न जानन्त्यमनस्कत्वादिति ॥ कृतं च प्रत्याख्यानं भवतीति तत्करणसूत्र, प्रत्याख्यानमायुर्वन्धहेतुरपि भवतीत्यायुःसूत्र, तत्र च 'जीवा येत्यादि, जीवपदे जीवाः प्रत्याख्यानादित्रयनिबद्धायुष्का वाच्याः, वैमानिकपदे च वैमानिका अप्येवं, प्रत्याख्यानादित्रयवतां तेषूत्पादात्, 'अवसेसत्ति नारकादयोऽप्रत्याख्याननिवृत्तायुपो, यतस्तेषु तत्त्वेनाबिरता एवोत्पद्यन्त इति ॥ उक्तार्थसङ्ग्रहगाथा-पचक्याण'मित्यादि, प्रत्याख्यानमित्येतदर्थ दाएको दण्डकः, एवमन्ये त्रयः ॥ षष्ठे शते चतुर्थः॥६-४॥
दीप अनुक्रम [२८८-२९०]
L
SantaratimliAKAL
| अत्र षष्ठं-शतके चतुर्थ-उद्देशकः समाप्त:
~5464