________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२३९]]
गाथा
व्याख्या-18इयदेवमणुएसु छम्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात्त एव पड६ शतके प्रज्ञप्तिः || भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्धाराणां सनहगाथा-'सपएसे'त्यादि, उद्देशः ४ अभयदेवी- सपएस'त्ति कालतो जीवाः सप्रदेशाः इतरे चैकत्वबहुत्वाभ्यामुक्ताः, 'आहारग'त्ति आहारका अनाहारकाश्च तथैव, प्रत्याख्यान या वृत्तिः भविय'त्ति भव्या अभव्या उभयनिषेधाश्च तथैव, सन्नित्ति सजिनोऽसम्झिनो द्वयनिषेधवन्तश्च तथैव, 'लेस'त्ति सलेश्याः
| ज्ञानादिः कृष्णादिलेश्या: [ग्रन्थानम् ६०००]६ अलेश्याश्च तथैव, दिहित्ति दृष्टिः सम्यग्दृष्ट्यादिका ३ तद्वन्तस्तथैव 'संजय'त्ति संयता है
सू२४० ॥२६६॥
असंयता मिश्रास्त्रयनिषेधिनश्च तथैव, कसाय'त्ति कषायिणः क्रोधादिमन्तः४ अकषायाश्च तथैव, 'नाणेत्ति ज्ञानिनः आभिनिबोधिकादिज्ञानिनः ५ अज्ञानिनो मत्यज्ञानादिमन्तश्च तथैव, 'जोग'त्ति सयोगाः,मनआदियोगिनः अयोगिनश्च तथैव,'उबओगे'त्ति साकारानाकारोपयोगास्तथैव, 'वेद'त्ति सवेदाः स्त्रीवेदादिमन्तः ३ अवेदाश्च तथैव, 'ससरीर'त्ति सशरीरा औदारिकादिमन्तः५ अशरीराश्च तथैव, पजत्ति'त्ति आहारादिपर्याप्तिमन्तः५ तदपर्याप्तकाश्च५तथैवोक्का इति ॥ जीवाधिकारादेवाह ||
जीवा गं भंते ! किं पचक्खाणी अपञ्चक्खाणी पञ्चक्खाणापञ्चक्खाणी, गोयमा ! जीवा पञ्चक्खाणीवि अपचक्खाणीवि पञ्चक्खाणापचक्खाणीवि । सबजीवाणं एवं पुच्छा, गोयमा ! नेरइया अपचक्खाणी जाव चरिदिया, सेसा दो पडिसे हेयवा, पंचेंदियतिरिक्खजोणिया नो पचक्खाणी अपचक्खाणीवि पञ्चक्खाणा-| पचक्खाणीवि, मणुस्सा तिन्निवि, सेसा जहा नेरतिया ॥ जीवाणं भंते ! किं पचक्खाणं जाणंति अपञ्च- ||२६६॥ क्खाणं जाणंति पचक्खाणापचक्खाणं जाणंति ?, गोयमा! जे पंचेंदिया ते तिन्त्रिवि जाणंति अवसेसा पञ्च
दीप अनुक्रम [२८६-२८७]
wwrajastaram.org
~545