________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२३९]
गाथा
दयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहिं छम्भंग'त्ति देवपदेषु त्रयोदशस्वपि षड़ * भङ्गाः, तेषु कोधोदयवतामल्परवेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके कनेरइयदेवेहिं छम्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् All पड भङ्गा भवन्तीति, 'लोहकसाईहिं जीवेगेंदियवज्जो तियभंगों'त्ति एतस्य क्रोधसूत्रवद्भावना, 'मेरइएहि ||४||
छन्भंग'त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च-"कोहे 'माणे माया || बोद्धवा सुरगणेहिं छन्भंगा । माणे माया लोभे नेरइएहिंपि छन्भंगा ॥१॥" [१कोधे माने मायाया बोद्धव्याः | | सुरगणेषु पड़ माः । माने मायायां लोभे नैरयिकेष्वपि षड् भनाः ॥ १ ॥ ] देवा लोभप्रचुरा नारकाः क्रोध-| प्रचुरा इति, अकपायिद्वितीयदण्डके जीवमनुष्यसिद्धपदेषु भङ्गत्रयमन्येषामसम्भवात्, एतदेवाह-'अकसाई' इत्यादि । 'ओहियनाणे आभिनिवोहियणाणे सुयनाणे जीवाईओ तियभंगो'त्ति, औधिकज्ञान-मत्यादिभिरविशेपितं तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु वयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां भावात्, सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्र मत्यज्ञानान्मतिज्ञानं |श्रुताज्ञानाच श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाच अप्रदेशाश्चेति द्वावित्येवं |त्रयमिति । 'विगले दिएहिं छन्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां & सम्भवात्त एव षडू भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न वाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्ग
CACACADCCCCCRACON
84%AE-%C3%AACCI
दीप अनुक्रम [२८६-२८७]
SARERatunintamatural
~540~