________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२३९]
गाथा
वैकसमयेन । उत्पद्यन्त एतावम्त उद्वर्तमाना अप्येवमेव ॥१॥] 'पुढविकाइया ण'मित्यादि. एकेन्द्रियाणां पर्वोत्पन्ना-18. ६ शतके प्रज्ञप्तिः का नामुत्पद्यमानानां च बहूनां सम्भवात् 'सपएसावि अप्पएसावी'त्युच्यते 'सेसा जहा नेरइए'त्यादि, यथा नारका |
है। उद्देशः४ अभयदेवी
४|| अभिलापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना वाच्याः, सर्वेषामेषां विरहसद्भावादेकाद्युत्पत्तेश्चेति । एवमाहा-IN या वृत्तिः &ारकानाहारकशब्दविशेपितावेतावेकत्वपृथक्त्वदण्डकावध्येयौ, अध्ययनक्रमश्चायम्-'आहारए णं भंते ! जीवे कालापसेणं किं
दिसू२३९ ॥२६॥ | सपएसे २१, गोयमा० सिय सप्पएसे सिय अप्पएसे'इत्यादि स्वधिया वाच्याः, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको
भूत्वा पुनराहारकत्वं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु तु सप्रदेश इत्यत उच्यते-सिय सप्पएसे । सिय अप्पएसे'त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सप्पएसें'त्ति वाच्यं । पृथक्त्व-15 दण्डके वेवमभिलापो दृश्यः-आहारया णं भंते ! जीवा कालाएसेणं किं सम्पएसा अप्पएसा, गोयमा सप्पए- | साधि अप्पएसाविति तत्र बहूनामाहारकत्वेनावस्थितानां भावात्सप्रदेशत्वं तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यत इति सप्रदेशा अपि अप्रदेशा अपीत्युक्तं, एवं पृथिव्यादयोऽप्यध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तद्यथा-'आहारया [f] भंते !नेरइया णं किं सप्पएसा अप्पएसा, गोयमा ! सबेऽवि
॥२६॥ ताव होज सप्पएसा १ अहवा सप्पएसा य अप्पएसे य २ अहवा सप्पएसा व अप्पएसा येति ३, एतदेवाह-आहारगाणं है। जीवेगिंदियवज्जो तियभंगों' जीवपदमेकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गात्रिकभङ्गो-भङ्गत्रयं वायमित्यर्थः, सिद्धपदं त्विह न वाच्यं, तेषामनाहारकत्वात् , अनाहारकदण्डकद्वयमप्येवमनुसरणीयं, तत्रानाहारको विग्रहगल्यापन्नः समु
दीप अनुक्रम [२८६-२८७]
~535~