________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [२३९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२३९]
000
गाथा
| इंदियअपवत्तीए आणापाणअपज्जत्तीए जीवेगिदियवज्जो तियभंगो, नेरइयदेवमणुएहिं छन्भंगा, भासामण
अपज्जत्तीए जीवादिओ तियभंगो, णेरड्यदेवमणुएहिं छन्भंगा ॥ गाहा-सपदेसा आहारगभवियसनिलेस्सा |दिही संजयकसाए । णाणे जोगुवओगे वेदे य सरीरपज्जत्ती ॥१॥ (सूत्रं २३९)
'जीवेण' मित्यादि, 'कालाएसेणं'ति कालप्रकारेण कालमाश्रित्येत्यर्थः 'सपएसे'त्ति सविभागः'नियमा सपएसेशि ४ अनादित्वेन जीवस्यानन्तसमयस्थितिकत्वात् सप्रदेशता, यो ोकसमयस्थितिः सोऽप्रदेशः स्यादिसमयस्थितिस्तु सप्रदेशा, इह चानया गाथया भावना कार्या-"जो जस्स पढमसमए बद्दति भावस्स सो उ अपदेसो । अण्णम्मि वट्टमाणो कालाएसेण सपएसो ॥१॥"[यो यस्य प्रथमसमये बचते भावस्य स त्वप्रदेशः । अन्यस्मिन् वर्तमानः कालादेशेन । || सप्रदेशः॥१॥] नारकस्तु यः प्रथमसमयोत्पन्नः सोऽप्रदेशः व्यादिसमयोत्पन्नः पुनः सप्रदेशोऽत उक्तं 'सिय सप्पएसेट। है सिय अप्पएसे' एष तावदेकत्वेन जीवादिः सिद्धावसानः पडूविंशतिदण्डकः कालतः सप्रदेशत्वादिना चिन्तितः, अथाकायमेव तथैव पृथक्त्वेन चिन्त्यते-'सवेवि ताव होज सपएस'त्ति उपपातविरहकालेऽसङ्ख्यातानां पूर्वोत्पन्नानां भावा४ सर्वेऽपि सप्रदेशा भवेयुः, तथा पूर्वोत्पन्नेषु मध्ये यदेकोऽप्यन्यो नारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेनाप्रदेशIM स्वात् शेषाणां च श्यादिसमयोत्पनत्वेन सप्रदेशत्वाद् उच्यते-'सप्पएसा य अपएसे यति, एवं यदा बहव उत्पद्यमाना
भवन्ति ते तदोच्यन्ते 'सपएसा य अप्पएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो व दो व तिन्नि व संखम-8 संखा व एगसमएणं । उववजन्तेवइया उबटुंतावि एमेव ॥१॥"[एको वा द्वौ वा प्रयो वा संख्याता असंख्याता
दीप अनुक्रम [२८६-२८७]
~534~