SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [३], मूलं [२३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२३५] दीप अनुक्रम [२८२] सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रयोगप्रत्ययं कर्मेत्यर्थः । तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनवेत्यर्थः, ऐयापथिककमणो हि अबद्धपूर्वस्य बन्धनात सादिवं, अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्ववसितत्वं, 'गतिरागई पडुचत्ति नारकादिगती गमनमाश्रित्य सादय:आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडच साइया अपज्जवसियत्ति, इहाक्षेपपरिहारावेवम्-"साईअपजबसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुण्णा सिद्धी सिद्धेहि सिद्धते ॥१॥ सर्व साइ सरीरं न नामादि मय देहसम्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ॥२॥ सबो साई सिद्धो न यादिमो विजई तहान च।सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए॥३॥"त्ति, 'तं चति तच सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धाय लत्यादीति। भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति ॥ कति णं भंते । कम्मप्पगडीओ पण्णत्ताओ', गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज दरिसणावरणिजं जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता, गोयमा । जह• अंतोमुहुत्तं उक्को तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा, सिद्धाः साधपर्यवसिता न च नामातीतकाले सिद्धैः शून्या कदाचिसिद्धिः सिद्धान्ते आसीदिल्युक्तम् ॥ १॥ यथा सर्व शरीरं सादि । न च नामादिदेवोद्भवो मतः कालस्यानादित्वाद्यथा बा रात्रिंदिवानां ॥ २ ॥ सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धाना व्यकेरा-100 | दिमत्वेऽपि समुदायस्थानादित्वात् तत् रोहपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः ॥ ३ ॥ | कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः ~522~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy