SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [५], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२२१] दीप |ण्यल्पबहुत्वानि भवन्ति, सूत्रे त्वेकमेव मिश्रास्पबहुत्वमुक्तमिति॥२७॥ यथा किल कल्पनया लक्षं समस्तपुद्गलास्तेषु भावकाल द्रव्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपश्चदशसहस्रसङ्ख्याः, सप्रदेशास्तु नवनवत्यष्टनवतिनवतिपश्चनवतिसहस्रसङ्ख्याः, ततश्च भावाप्रदेशेभ्यः कालाप्रदेशेषु सहस्र बीते तदेव भावसपदेशेभ्यः कालसप्रदेशेषु हीयत इत्येवमन्यत्रापीति, स्थापना चेयम् भावतः । कालता व्यतः । क्षेत्रतः ॥२८-२९-३०-३१।। चतुभिरिति-भावकालादिभिरुपचयन्तां G अप्र०१००० अप्र० २००० अप्र०५००० अप्र०१०००० इति-विशेष्यन्ते ॥३२॥ कल्पनया यावन्तः सर्वपुद्गलास्तावत सम्र० सप्र० | सप्र० | सप्र. लक्ष इति ॥ ३३ ॥ अनन्तरं पुद्गला निरूपितास्ते च जीवोप९९००० ९८००० ९५००० १००००ग्राहिण इति जीवांश्चिन्तयन्नाह भन्तेत्ति भगवं गोयमे जाव एवं वयासी-जीवाणं भंते ! किं वटुंति हायंति अवडिया ?, गोयमा ! जीवा पणो वहुंति नो हायंति अचट्ठिया। नेरइया णं भंते । किं वहृति हायंति अवट्ठिया, गोयमा ! नेरइया वहृतिवि हायंतिवि अचट्ठियावि, जहा नेरइया एवं जाव चेमाणिया । सिद्धा णं भंते ! पुच्छा, गोयमा ! सिद्धा वटुंति नो हायंति अवट्टियावि ।। जीवाणं भंते ! केवतियं कालं अवडिया [वि] १, सबद्धं । नेरइया गं भंते ! केवतियं कालं वहुंति ?, गोयमा ! ज. एगं समयं उक्को आवलियाए असंखेजतिभागं, एवं हायति,8 नेरइया णं भंते ! केवतियं कालं अवट्ठिया, गोयमा ! जहन्नेणं एगं समयं उक्को चउच्चीसं मुहुत्ता, एवं सत्तमुचि पुढवीसु वहृति हायति भाणियवं, नवरं अवट्टिएम इमं नाणत्तं, तंजहा-रयणप्पभाए पुढवीए अनुक्रम [२६२] ATMasturary.com ~500~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy